________________
तिलोयपएणत्तो
एवं अणेयभेयं हवेदि तकालमंगलं पवरं। जिणमहिमासंबंधं गंदीसरदीवपहुदीओ ॥२६॥ मंगलपज्जाएहिं उवलक्खियजीवदव्यमेत्तं च । भावं मंगलमेदं पब्वियसत्थादिमझयंतेसु' (१) ॥२॥ पुबिल्लाइरिएहिं उत्तो संठाणमंगलं घोसो।
आइम्मि: मझअवसाणे य सुणियमेण कायव्व। ॥२८॥ पढमे मंगलवयणे सिस्सा सत्थस्स पारगा होति । मझिम्मे णिधिग्धं विजा विजाफलं चरिमे ॥२६॥ णादि विग्धं भेददि यहा दुट्ठासुवाण लंधति । इट्ठो लद्धो लब्भा जिणणामंगहणमेत्तेण ॥३०॥ सत्यादिमझअवसाणएसु जिणतोत्तमंगलुचारो। णासा णिस्सेसाई विग्याई रवि व तिमिराई ॥३॥
इदि मंगलगदं विविहवियप्पं लोगं बहुभेयपमाणदो भव्वा । जाति ति णिमित्तं कहिदं गंथावतारस्स ॥३२॥ केवलणाणदिवायरकिरणकलावादु यत्थ अवहारे । गणधरदेवें' गंथुप्पत्ति हु सोहंति संजादो (१) ॥३३॥ छदव्वणवपयत्थे सुदणाणंदुमणिकिरणसत्तीए । देवखंतु भव्यजीवा अगणाणतमेण सच्छण्णा ॥३४॥
णिमित्तं गदं दुविहो हवेदि हेदू तिलायपरणत्तिगंथयज्झयणो। जिणवरवयणुदिट्ठो पञ्चक्खपरोक्खभेएहिं ॥३॥ सक्खापञ्चक्खपरंपञ्चक्खा दोण्णि' होदि पश्चक्खा। अण्णाणस्स10 विणासं णाणदिवायरस्स उप्पत्ती॥३६॥ देवमणुस्सादी ह. ---सत्ततमभचणप्पयाराणी। पडिसमयमसंखेज य गुणसेदिकम्मणिजरणं ॥३७॥ इय सक्खापञ्चक्खं पञ्चक्खपरं परं च णादव्वं ।।
सिस्स डिसिस्सपहुदीहि सददमभवणपयारं ॥३॥ 1 पस्थिठि बउ, 2 s पच्छाद for सस्थादि 3 A BS अइंमि ; 4 BS णीविग्धं ; 5 s ताणलं; 6 AB सुजिणुत्तोत्त; 7 5 देहे ; 8 AB सो जादो; 9ABS दोन्न; TO AS प्रणाणस्स।