SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ सर्ववादिसंवादः । ३६ । स चायं जगन्ति सृजन् सशरीरोऽशरीरो वा स्यात् । ३७ । सशरीरोऽपि किमस्मदादिवददृश्यशरीरविशिष्ट उत पिशाचादिक्ददृश्यशरीरविशिष्टः । ३८ । प्रथमपक्षे प्रत्यक्षबाधस्तमन्तरेणापि च जायमाने तृणतरुपुरंदरधनुरभ्रादौ कार्यत्वस्य दर्शनात्प्रमेयत्वादिवत्साधारणानकान्तिको हेतुः । ३९ । द्वितीयविकल्पे पुनरदृश्यशरीरत्वे तस्य माहात्म्यविशेषः कारणमाहोश्विदस्मदाद्यदृष्टवैगुण्यं । ४० । प्रथमप्रकारः कोशपानप्रत्यायनीयः । तत्सिद्धौं प्रमाणाऽभावात् । ४१ । इतरतराश्रयदोषापत्तेश्च सिद्धे हि माहात्म्यविशेषे तस्यादृश्यशरीरत्वं प्रत्येतव्यं । तत्सिद्धौ च माहात्म्यविशेषसिद्धिरिति । ४२ । द्वैतीयीकस्तु प्रकारो न संचरत्येव विचारगोचरे । संशयानिवृत्तेः । किं तस्याऽसत्त्वाददृश्यशरीरप्रमाणपूर्वक सर्व अंगोथी सिद्ध थाय, त्यारे साधन साध्यप्रते जाय, एम सर्व वादिओनो एकमत छे. । ३६ । वळी आ ईश्वर जगतोने बनावतो थको शरीरी छे ? के अशरीरी छे ? । ३७ । तेम शरीरी छतां पण ते आपणआदिकनी पेठे दृश्यशरीरवाळो छे ? के पिशाचादिकनी पेठे अदृश्यशरीरवाळो छ ? । ३८ । प्रथम पक्षमा प्रत्यक्षज बाधा छे, केमके तेनाविना पण उत्पन्न थतां घास, वृक्ष, इंद्रधनुष्य तथा वादळांदिकमां कार्यपणुं देखाय छे ; तेथी प्रमेयपणादिकनी पेठे साधारण अनेकांतिक हेतु छे. । ३९ । बीना विकल्पमा अदृश्यशरीरपणामां तेनु माहात्म्यविशेष कारण छे ? के अमारा आदिकना नशीबनो वांक छे ? । ४० । तेमां पेहेलो प्रकार, तेनी सिद्धिमाटे प्रमाण नही होवाथी सोगनपूर्वक प्रतीति कराववा जेवो छे. । ४१। अने इतरेतरदोषनी प्राप्तिथी माहात्म्यविशेष सिद्ध होते छते, तेनुं अदृश्यशरीरपणुं प्रतीत थाय छे, अने तेनी सिद्धि थवाथी माहात्म्यविशेषनी सिद्धि थाय छे. । १२ । बीजो प्रकार तो संशय नहीं मटवाथी विचारने अयोग्य छे ; केमके तेनुं अ
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy