SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ वं वान्ध्येयादिवत् किं वास्मदाद्यदृष्टवैगुण्यात्पिशाचादिवदितिनिश्चयाऽभावात् । ४३ । अशरीरश्चेत्तदा दृष्टान्तदाान्तिकयोवैषम्यं । घटादयो हि कार्यरूपाः सशरीरकर्तृका दृष्टाः । अशरीरस्य च सतस्तस्य कार्यप्रवृत्ती कुतः सामर्थ्यमाकाशादिवत् । तस्मात्सशरीराशरीरलक्षणे पक्षद्वयेऽपि कायत्वहेतोर्व्याप्त्यसिद्धिः । ४४ । किं च त्वन्मतेन कालात्पयापदिष्टोऽप्ययं हेतुः । धर्येकदेशस्य तरुविद्युदभ्रादेरिदानीमप्युत्पद्यमानस्य विधातुरनुपलभ्यमानत्वेन प्रत्यक्षबाधितधर्म्यनन्तरं हेतुभणनात् । ४५ । तदेवं न कश्चिजगतः कर्ता । एकत्वादीनि तु जगत्कर्तृत्वव्यवस्थापनायानीयमानानि तद्विशेषणानि षढं प्रति कामिन्या रूपसंपन्निरूपणप्रायाण्येव । तथापि तेषां विचारासहत्वख्यापनार्थं किंचिदुच्यते । तत्रैकत्वचर्चस्ताव ...... ............ . ........ ......................... ..... . ... . दृश्यशरीरपणुं वंध्यापुत्रादिकनी पेठे शुं अछतापणाथी छे ? के अमाराआदिकना नशीबना वांकथी पिशाचादिकनी पेठे छे ? तेनो निश्चय थतो नथी. । ४३ । हवे जो अशरीरी होय तो दृष्टांत अने दाष्र्टीतिक वच्चे विषमपणुं आवे छे ; केमके कार्यरूप घडादिको शरीरवाळाना करेला दीठा छे, अने ते तो अशरीरी होते छते आकाशादिकनीपेठे कार्य करवामां तेनु सामर्थ्य क्याथी होय ? माटे शरीरवाळा अने शरीरविनाना, एवा बन्ने पक्षमा पण कार्यपणाना हेतुनी प्राप्ति सिद्ध थती नथी. ।४४। वळी तारे मते आ हेतु 'कालात्ययापदिष्ट ' पण छे ; केमके धर्माना एक भागरूप हमणा पण उत्पन्न थतां वृक्ष, वीनळी तथा वादळां आदिकनो कर्ता नही मळवाथी प्रत्यक्षप्रमाणथी. बाधावाळा धर्मानीसाथे ते कहेलो छे. । ४५ । माटे एवी रीते जगतनो कोइ कर्ता नथी ; अने जगत्कर्तापणुं स्थापवामाटे लेइआवातां एकपणादिक विशेषणो. तो नपुंसकपासे स्त्रीना रूपनी शोभा वर्णववा जेवां छे ; तो पण तेओनुं अयोग्यपणुं जणाववामाटे कंइंक कहीये छीए. तेमां प्रथम एकपणानी चर्चा
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy