SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ मुज्जीवितेतरदष्टको विषभिषगुपालम्भनीयोऽतिप्रसङ्गात् । ३१ । स हि सेषामेव दोषः । न खलु निखिलभुवनाभोगमवभासयन्तोऽपि भानवीया भानवः कौशिकलोकस्यालोकहेतुतामभजमाना उपालम्भसम्भावनास्पदं । ३२ । तथा च श्रीसिद्धसेनः ॥ =॥ सद्धर्मबीजवपनानघकौशलस्य । यल्लोकबान्धव तवापि 'खिलान्यभूवन् ॥ तन्नाद्भुतं खगकुलेष्विह तामसेपु । सूर्याशवो मधुकरीचरणावदाताः ॥= । ३३ । अथ कथमिव तत्कुहेवाकानां विडम्बनारूपत्वमिति ब्रूमः । ३४ । यत्तावदुक्तं परैः क्षित्यादयो बुद्धिमत्कर्त्तकाः कार्यत्वाद्घटवदिति । तदयुक्तं । व्याप्तेरग्रहणात् । ३५ । साधनं हि सर्वत्र व्याप्ती प्रमाणेन सिद्धायां साध्यं गमयेदिति कळी आथी कंई प्रभुनु असामर्थ्य न जाणवू, केमके अतिप्रसंगी, बीजाए डंखेलाने जीवाडनारो, झेरउतारनारो वैद्य, काळे डंखेलाने नही जीवाडवाथी कंइ ठपकापात्र नथी. । ३१ । वळी सर्व भुवनमंडलने प्रकाशित करनारां पण सूर्यनां किरणो, घुबडोप्रते प्रकाशना हेतुपणाने नहीं भजतांथकां कई ठपकापात्र नथी, केमके तेमां तो ते घुवडोनोज दोष छे. ॥३२॥ श्रीसिद्धसेनजी पण स्तुतिमां कहे छे के, हे लोकबंधु ! सद्धर्मरूप बीजने वाववामां उत्तम कुशलतावाळा, एवा आपना पण जे बोधिबीजविनानां क्षेत्रो रह्यां, तेमां कई आश्चर्य नथी, केमके अहीं अंधकारमा फरनारा (घुवडादिक ) पक्षिओने सूर्यनां किरणो भमरीना पगसरखा धोळा ! (श्यामज) लागे छे. । ३३ । हवे ते कदाग्रहोर्नु विडंबनावरूप केम छे ? ते अमो कहीये छीये. । ३४ । ते वैशेषिकोए जे का के, पृथ्वीआदिक कार्य होवाथी घडानीपेठे बुद्धिवाननी कृति छे. ते व्याप्तिने नही ग्रहण करवाथी अयोग्य छे ; । ३५ । केमके व्याप्ति ज्यारे १ अप्रहितं क्षेत्रादि खिलमुच्यते । २ तमसि संचरंत इति तामसाः ।
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy