SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ ~ ~ त्येकवचनसंयुक्तयुष्मच्छब्दप्रयोगेण परमेशितुः परमकारुणिकतयाऽनपेक्षितवपरपक्षविभागमद्वितीयं हितोपदेशकत्वं ध्वन्यते । २७ । अतोऽत्रायमाशयः । यद्यपि भगवानविशेषेण सकलजगज्जन्तुनातहितावहां सर्वेभ्य एव देशनावाचमाचष्टे । तथापि सैव केषांचिन्निचितनिकाचितपापकर्मकलुषितात्मनां रुचिरूपतया न परिणमते । 'अपुनर्बन्धकादिव्यतिरिक्तत्वेनायोग्यत्वात् । २८ । तथा च कादम्बयाँ बाणोऽपि बभाण “अपगतमले हि मनसि स्फटिकमणाविव रजनिकरगभस्तयो विशन्ति सुखमुपदेशगुणाः। गुरुवचनममलमपिसलिलमिव महदुपजनयति श्रवणस्थितं शूलमभव्यस्येति" । २९ । अतो वस्तुवृत्त्या न तेषां भगवाननुशासक इति ।३०। न चैतावता जगद्गुरोरसामर्थ्यसम्भावना । न हि कालदष्टमनुज्जीवयन् सछे के 'ते मूर्ख छे, ते पापी छे, ते दरिद्र छे' इत्यादि. ।२६। अहीं त्वं (तुं) एवी रीतना एकवचनवाळा युष्मत् शब्दना प्रयोगें करीने जिनेश्वर प्रभुन, परम करुणाथी पोताना अने परपक्षना विभागनी अपेक्षाविनानु अतुल्य हितोपदेशपणुंन जणाव्युं छे. । २७ । आथी अहीं एवो तात्पर्य छे के, प्रभु तो जोके तुल्यरीते जगतना सर्व प्राणीमात्रने हितकारी देशनानी वाणी कहे छे, तो पण निकाचित बांधेलां पापकर्मोथी केटलाक मलीन थयेलाओने तेज वाणी रुचिरूपे परिणमती नथी ; केमके ग्रंथिभेद नही थवाथी तेओ अयोग्य छे. । २८ । वळी कादंबरीमा बाणकविए पण का छे के स्फटिकमणिमा जेम चंद्रना किरणो, तेम निर्मळ मनमां उपदेशना गुणो सेहेलाइथी दाखल थाय छे, अने अभव्यना कर्णमां गयेलुं गुरुनु निर्मल वचन पण जलनी पेठे मोटुं शूल उपजावे छे. । २९ । माटे तात्पर्यथी प्रभु नेमना अनुशासक नथी. ।३०। १ पापं न तीव्रभावात्करोतीत्यादिलक्षणोऽपुनर्बधकः । अस्य च पुद्गलपरावर्त्तमध्य एव मुक्तिः ॥
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy