SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ रमार्थिकमिति । एवमस्यानिप्रायेण यदेव स्वकीयं तदेव वस्तु । न परीकयं अनुपयोगित्वादिति । २२ । शब्दस्तु रूढतो यावन्तो ध्वनयः कस्मिंश्चिदर्थे प्रवर्तन्ते । यथेन्श्शक्रपुरन्दरादयः । तेषां' सर्वेपामप्येकमर्थमनिप्रैति । किन्न प्रत।तिवशाद्यथा शब्दाऽव्यतिरेकोऽर्थस्य प्रतिपाद्यते तथैव तस्यैकत्वं वा प्रतिपादनीयं । न चेन्ऽशक्रपुरन्दरादयः पयायशब्दा विभिन्नार्थवाचितया कदाचन प्रतीयन्ते । तेन्यः सर्व दैकाकारपरामर्शोत्पत्तेरस्खलितवृत्तितया तथैव व्यवहारदर्शनात । तस्मादेक एव पर्यायशब्दानामर्थ इति । ५३ । शब्द्यते आहूयतेऽनेनाऽनिप्रायणार्थ इति निरुक्तादेकार्थप्रतिपादनान्निप्रायेणैव पर्यायध्वनीनां प्रयो ma n orren. .............. डे; माटे तेनन परमार्थनत , पण स्थूलपणाने धारण करतुं एवं निजलदण पारमार्थिक नश्री. एवीरीते या नयना अनिप्रायवमे जे स्वकीय , तेज पदार्थ डे, परंतु परकीय पदार्थ नथी, केमके ते अनुपयोगी . । २२। शब्दनय ठे ते, रूढीयकी, जेम ३२, शक, पुरंदर आदिक जेटला शब्दो कोपण अर्थमा प्रवर्ते , ते सघलानो एक अर्थ डे, एवो अभिप्राय आपे डे. प्रतीतिना वशयी अर्थप्रते शब्दनो अनेद जेम स्वीकारवामां आवे डे, तेमज तेना एकपणाने अथवा अनेकपणाने पण स्वीकारवू. वली २२, शक्र तथा पुरंदरआदिक पयायशब्दो निन्न अर्थेने कहेनारा डे, एq कोश्पण समये प्रतीत अतुं नथी, केमके हमेशां एकाकारना विचारनी नत्पत्तिनी अस्खलित वृतिपणायें करीने तेनप्रते तेवोन व्यवहार देखायो डे. माटे पर्यायशब्दोनो एकन अर्थ जे. । २३ । आ अमुक अनिप्रायवमे अर्थन प्राहाहन जेश्री कराय ते शब्द ; एवीरीतना निरुक्तार्थथी एक अर्थना प्रतिपादनना अन्निप्राये करीनेज पर्यायशब्दोनो प्रयोग थाय ने. नेम १। सुरपतो तेषां । झते द्वितीयपुस्तकपाटः ।।
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy