________________
३७५ गात् । यया चायं पर्यायशब्दानामेकमर्थमन्निप्रेति । तथा तटेस्तटी तटमिति विरुइनिङ्गलकृणधर्मानिसंबन्धास्तुनो नेदं चानिधत्ते । न हि विरुधर्मकृतं दमनुन्नवतो वस्तुनो विरुधर्माऽयोगो युक्तः । एवं संख्याकालकारकपुरुषादिनेदादपि नेदोऽभ्युपगन्तव्यः । तत्र संख्या एकत्वादिः कालोऽतीतादिः । कारकं कादिः । पुरुषः प्रथमपुरुषादिः । २४ । समनिरूढस्तु पर्यायशब्दानां प्रविनक्तमेवार्थमनिमन्यते । तद्यया । इन्दनादिन्यः परमैश्चर्यमिन्दशब्दवाच्यं परमार्थतस्तक्ष्त्यर्थे । अतक्षति पुनरुपचारतो न वा कश्चित तवान् । सर्वशब्दानां परस्परविनतार्थप्रतिपादिततया आश्रयाश्रयित्नावेन प्रवृत्त्यसिः । २५ । एवं शकनाच्चक्रः पूारणात्पुरन्दर इत्यादिनिन्नार्थत्वं सर्वशब्दानां द
mins आ नय पर्यायशब्दोना एक अर्थनो अभिप्राय आपे , तेम 'तट, तटी, अने तटं' एवीरी ते विरुइ लिंगना लदणवाला धर्मना संबंधथी पदार्थनो नेद ( पण ) कहे डे, केमके विरुक्ष धर्मे करेला नेदने अनुन्नवता एवा पदार्थने विरुझ धर्मनो अयोग कंई युक्त नथी. एवीज रीते संख्या, काल, कारक तथा पुरुषादिकना नेदर्थी पण नेद जाणी लेवो. तेमां संख्या एटले एकपणादिक, कान एटले नूतकालादिक, कारक एटने कर्ताआदिक, पुरुष एटले प्रथमपुरुष आदिक. ।२५। समनिरूढ नय तो पर्यायशब्दोनो जूदोजूदोन अर्थ माने दे. ते नीने प्रमाणे. ऐश्वर्यपणाश्री इंश. इंशब्दने कहेनारुं परमेश्वरपणुं परमार्थथी तेवाला अर्थमा प्रवर्ते जे. अने तेविनाना अर्थमा उपचारश्री वर्ते डे, केमके तेवा ऐश्वर्यवालो कोइ न पाण होय ; कारणके सर्व शब्दो परस्पर निन्न अर्थाने स्वीकारता होवाथी, तेनने आश्रयाश्रयोजावेकरीने प्रवृत्तिनी असिदिले. । २५ । एवीजरी ते शक्ति होवाथी शक्र, पुरूने विदारवाश्री पुरंदर ; इत्यादि सर्व शब्दानुं निन्नअर्थपणुं आ