SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ प्यमाणतया सकलशक्ति विरहपरूत्वान्नार्थ क्रियानिवर्तनदमत्वं । तदनावाञ्च न वस्तुत्वं । यदेवार्थ क्रियाकारि तदेव परमार्थसदिति वचनात् । २० । वर्तमानदणासिङ्गितं पुनर्वस्तुरूपं समस्तार्थ क्रियासु व्याप्रियत इति तदेव पारमार्थिकं । तदपि च निरंशमन्युपगन्तव्यं । अंशव्याप्ते युक्ति रिक्तत्वात । एकस्याऽनेकचन्नावतामन्तरेणाऽनेकवावयवव्यापनाऽयोगात् । अनेकखन्नावतैवाऽस्त्विति चन्न । विरोधव्याघ्राघातत्वात् । तथा हि । २१। यद्येकः स्वन्नावः कथमनेकोऽनेक श्चेत्कथमकः । एकाऽनेकयोः परस्परपरिहारेणाऽवस्थानात् । तस्मात्स्वरूप निमनाः परमाणव एव परस्परोपसर्पणछारेण कथंचिन्निचयरूपतामापन्ना निखिलकार्येषु व्यापार नाजः । इति त एव स्वलदणं न स्थूलतां धारयत् पाwwwwwwwwwwwwwwwwwwwwwwwwwwwimmmmmmms सर्वशक्तिरहित होवाथी, तेने अर्थ क्रिया करवानुं सामर्थ्य होतुं नथी, अने तेना अन्नावश्री तेने वस्तुपणुं नथी, केमके, कहां ले के, जे अर्थक्रिया करनारुं , तेज परमार्थथी सत् डे. । २० । वली वर्तमान द. णवमे आलिंगित एटले वर्तमानकालमा वर्तनारुं जे वस्तुस्वरूप डे, ते सर्व अर्थक्रियानो व्यापार करी शके डे, माटे तेज परमार्थनूत डे, अने ते वस्तुस्वरूप पण अंशोरहित स्वीकार, केमके अंशोवानुं तो युक्तिविनानुं ; तेम एकने अनेकस्वन्नावपणाविना अनेक एवा पोताना अवयवोमां व्यापवानो अयोग जे. अनेकखन्नावपणुंज थान ? एम जो कहेशो, तो ते गुक्त नथी, केमके ते तो विरोधरूपी व्याघ्रथी आघात थाय ने, अर्थात् विरोधवानुं थाय डे. ते कहे . । २१। जो एक स्वन्नाव डे, तो अनेक केम डे ? अने जो अनेक ले, तो एक केम डे ? केमके एक अने अनेक, बन्ने एकबीजाने लोपीने रहे . माटे निजरूपमां निमग्न श्रयेला, अने परस्पर मनीजवावमे करीने कोश्कप्रकारे समूहरूप श्रयेना, एवा परमाणुन सर्व कार्योमा व्यापारवाला थाय
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy