SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ ३६६ कस्मिको बन्धन संयोगः । बन्धनसंयोगाच्च प्राकिं नायं मुक्तोऽभवत् । किं च तेन बन्धनेनासौ विकृतिमनुभवति न वा । अनुभवति चेच्चमदिवदनित्यः । नानुभवति चेन्निर्विकारत्वे सतासता वा तेन गगनस्येव न कोऽप्यस्य विशेषः । इति बन्धवैफल्यान्नित्यं मुक्त एव स्यात् । ततश्च विशीर्णा जगति बन्धमोकव्यवस्था |9| तथा च पठन्ति । ॥ वर्षातपा यां किं व्योम्न - श्रर्मण्यस्ति तयोः फलम् ॥ चर्मोपमश्चेत्सोऽनित्यः । खतुल्यश्वेदसत्फलः ॥ = बन्धाऽनुपपत्तौ मोदस्याप्यनुपपत्तिबन्धन विच्छेदपर्यायत्वान्मुक्तिशब्दस्येति । ८ । एवमनित्यैकान्तवादेऽपिसुखडःखाद्यनुपपत्तिः । नित्यं हि प्रत्यन्तोच्छेदधर्मकं । तथानृते चात्मनि पुएयोपादान क्रियाकारिणो निरन्वयं विनष्टत्वात् कस्य नाम तत्फलन्तसु " बे. । ६ । वली एकरूपपणुं होते बते, तेनो आकस्मिक बंधनसंयोग शीरीते थाय ? अने बंधनसंयोगश्री पूर्वे ते मुक्त केम न थाय ? वली ते बंधने करीने ते विकृतिने अनुभवे बे के नही ? जो वे बे, तो ते चर्मादिकनीपेठे नित्य बे ने जो अनुभवतो नथी, तो निर्विकारपणामां बता अथवा बता एवा ते बंधन में प्रकाशने जेम, ते तेने कंई पण विशेष यतुं नथी; एवीरीते बंधनी विफलताथी हमेशां मुक्तज थाय; अने तेथी जगतमां बंधमोदनी व्यवस्था नष्ट याय. | ७ | कह्युं बे के = | वर्षा तथा यातपवमे आकाशने शुं बे ? अर्थात् कंई नथी; परंतु चर्मने विषे ते बन्नेनुं फल थाय बे. माटे जो ते चर्मसरखो होय, तो अनित्य थाय, मने आकाशसरखों होय, तो सत्फलवालो याय ; = | एवीरीते बंधनी प्राप्ति होते बते मोहनी पण प्राप्ति याय, केमके बंधन विच्छेद ए मोहशब्दनो पर्याय बे. । । एवीरीते एकांतत्र्यनित्यवादमां पण सुखः खादिकनी प्राप्ति बे; केमके अनित्य बे ते अत्यंत उच्छेदना धर्मवालुं बे, अने तेवा आत्मामां
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy