SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ ३६५ देकान्तैकरूपत्वेऽवस्थाभेदोऽपि भवेदिति । ४ । किं च सुखदुःखनोगो पुण्यपापनिर्यो । नन्निर्वर्तनं चार्थक्रिया । सा च कूटस्थ नित्यस्य क्रमेपाsकमेण वा नोपपद्यत इत्युक्तप्रायं । अत एवोक्तं न पुण्यपापे इति । पुण्यं दानादिक्रियोपार्जनीयं शुभं कर्म । पापं हिंसादिक्रियासाध्यमशुनं कर्म । ते अपि न घंटेते । प्रागुक्तनीतेः । ५ । तथा न 1 बन्धमोको । बन्धः कर्मपुलैः सह प्रतिप्रदेशमात्मनो वन्ह्ययः पिएमवदन्योऽन्यसंश्लेषः। मोक्षः कृत्स्नकर्मक्षयस्तावप्येकान्तनित्ये न स्यातां | बन्धो हि संयोगविशेषः स चाऽप्राप्तानां प्राप्तिरितिलक्षणः । प्राक्कालाविनी प्राप्तिरन्यावस्था | उत्तरकालनाविनी प्राप्तिवान्या | तदनयोरप्यवस्थाभेददोषो ऽस्तरः । ६ । कथं चैकरूपत्वे सति तस्या किया बे, कांतएकरूपपणामां त्र्वस्यानंद पण क्यांथी थाय ? । ४ । वली सुखदुःखना उपभोगनुं पुण्यपापवने निर्वर्तन थाय बे, अने ते निर्वर्तन ते अर्थक्रिया हमेशां स्थिर एवा नित्यने एटले एकांत नित्यने क्रमवमे अथवा अक्रमत्रमे घटती नयी, एम कहेलुंज बे, श्रीकरी ने कह्युं बे के एकांतनित्यमां पुण्यपाप घटीशकतां नयी पुण्य एटले दानादिकक्रियाज उपार्जन करातुं शुभ कर्म, मने पाप एटले हिंसादिकक्रियाथी सधातुं अशुभ कर्म ; ते बन्ने पूवक्तनी तिथी घटीशकतां नयी । ५ । तेम बंबमोक पण बटीशकतां नथी. बंध एटले पनि लोह पिंमनीपेठे दरेक प्रदेशप्रते आत्मानो. कर्मपुलोनीसा परस्परसंबंध; मने मोक एटले सर्व कर्मोंनो कय, ते बन्ने एकांत नित्यमां होइशकतां नयी. बंध बे ते संयोगविशेषरूप बे, अने अप्राप्तनी जे प्राप्ति, ए तेनुं लक्षण बे ; वली पूर्वकालमां यनारी अप्राप्ति अन्यत्र्यवस्थावाली बे, अपने उत्तरकालमां श्रनारी प्राप्ति पण अन्य व्यवस्थावाली बे, माटे ते बन्नेनो पण अवस्थाभेदरूप दोष स्तर
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy