SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ ३६७ खानुनवः । एवं पापोपादान क्रियाकारिणोऽपि निरवयवनाशे कस्य :खसंवेदनमस्तु । एवं चान्यः क्रियाकारी अन्यश्च तत्फलनोक्त्यसमअसमापद्यते । ए । अथ =॥ यस्मिन्नेव हि सन्ताने । आहिता कर्मवासना ॥ फलं तत्रैव सन्धत्ते । कपासे रक्तता यथा ॥ इति वचनानासमञ्जसमित्यपि वाङ्मात्रं । सन्तानवासनयोरवास्तवत्वेन प्रागेव नि झेवितत्वात् । १०। तथा पुण्यपापे अपि न घटेते । तयोहि अर्थक्रिया सुखःखोपन्नोगस्तदनुपपत्तिश्चानन्तरमेवोक्ता । ततोऽर्थ क्रियाकारित्वाऽनावात्तयोरप्यघटमानत्वं । ११ । किं चाऽनित्यः कणमात्रस्थायी। तस्मिंश्च दणे नत्पत्तिमात्रव्यग्रत्वात्तस्य कुतः पुण्यपापोपादान क्रियाजनं । दितीयादिक्षणे पु चावस्थातुमेव न लन्नते । पुण्यपापोपादान क्रि पुण्योपादान क्रियाकारी अन्वयरहित नष्ट थवाथी, तेना फारूप एवो सुखनो अनुनय कोने थशे? एवीजरीते पापोपादान क्रियाकारोनो पण अन्वयरहित विनाश होते ते उःख- संवेदन पण कोने थशे? एवीरीते क्रियाकारी बीजो, अने तेना फलने नोगवनारो बीजो, एम गोटालावालु थाय . । ए । वत्नी =॥ जेज संतानमां कर्मवासना स्थापित थ डे, तेमांज, कपासमा जेम रताश, तेम फलने सांधी आपे ले. ॥= ए वचनश्री गोटालो यतो नथी, एम कहेवू पण फक्त वचनमात्र ने, केमके संतान अने वासनाना अवास्तविकपणानुं पूर्वेन खंमन करवामां आव्यु ले. । १० । वली एकांतअनित्यवादमां पुण्यपाप पण घटीशकतां नथी, केमके तेनुनी अर्थक्रिया सुखऽःखनो नपन्नोग डे, अने तेनी अप्राप्ति तो नपरज कहेवामां आवी डे; माटे अर्थ क्रियाकारिपणाना अन्नावथी ते पुण्यपापर्नु पण अघटमानपणुं . । ११ । वनी जे अनित्य , ते तो दणमात्र रहेना5 डे, अने ते कणे तो मात्र छत्पत्तिमांन व्यग्र होवाश्री तेने पुण्यपापना नपादानरूप क्रियानुं मेल
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy