SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ श्ए० हि एकस्मिन्नेव चित्रपटावय विनि अन्योपाधिकं तु नीनत्वमन्योपाधिकाश्चेतरेवर्णाः । नीलत्वं हि नीलीरागाद्युपाधिकं वर्णान्तराणि च तत्तइञ्जनश्व्योपाधिकानि एवं मेचकरक्तेऽपि ततहर्णपुलोपाधिकं वैचिव्यमवसेयं । न चैनिदृष्टान्तैः सत्वासत्त्वयोनिन्नदेशत्वप्राप्तिचित्रपटाद्यवयविन एकत्वात्तत्रापि निन्नदेशत्वाऽसिझेः । कथंचित्पदस्तु दृष्टान्ते दार्शन्तिके च स्याक्षादिनां न उर्खनः । । एवमप्यपरितोषश्चेदायुप्मतस्तकस्यैव पुंसस्तत्तउपाधिनेदात्पितृत्वपुत्रत्वमातुलत्वन्नागिनेयत्वपितृव्यवत्रातृव्यत्वादिधर्माणां परस्पर विरुझानामरि प्रसिझिदर्शनान् किं वाच्यं । एवमवक्तव्यत्वादयोऽपि वाच्याः । ७ । इत्युक्तप्रकारण नुपाधिनेदन वास्तवं विरोधाऽनावमप्रबुद्ध्यै वाऽज्ञात्वैव (एवकारोऽव धिवातुं नीलपणुं, अने अन्यनपाधिवाला बीना रंगो देखायेला डे; तेमां नोनपणुंडे ते गलीना रंगआदिकनी नपाधिवाद्धं डे, अने बीजा रंगो ते ते रंगना इयोनी नपाधि वाला ले. एवीजरी ते काला अने लानमां पण ते ते वर्णना पुमलोनी उपाधिवालु विचित्रपणुं जाणी ले. वन्नी आ दृष्टांतोवमे सत्पणाने अने असत्पणाने कंई निन्नदेशनी प्राप्ति नश्री, केमके चित्रपटादिक अवयविने एकपणुं होवाश्री त्यां पण निन्नदेशपणानी असिदिले. तेम दृष्टांत अने दार्टी तिकमां कथंचित् पद तो स्याहादीनने कंई उलन नथी. । ७ । वली हे श्रायुष्मान्! एटलाश्री पण जो तने असंतोष रहेतो होय, तो एकज पुरुपने ते ते नपाधिनेदश्री पितापणुं, पुत्रपणुं, मामापणुं, नाणेजपणुं, काकापणुं तथा नत्रीनापणुं इत्यादिक. परस्पर विरुक्ष धर्मोनी पण प्रसिध्धि देखावाथी शुं कहेवू ? माटे एवीरीते अवक्त.व्यादिकोने पण जाणी लेवा. । । एवीरीते नपर कहेला प्रकारवमे नपाधिनेदवझे सत्य एवा पण विरोधना अन्नावने नही जाणीनेज (अहीं एवकार
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy