SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ ३५१ धारणे स च तेषां सम्यगङ्गानस्याऽन्नाव एव न पुनलेशतोऽपि नाव इति व्यक्ति ) ततस्ते विरोधनीताः सत्त्वाऽसत्वादिधर्माणां बहिर्मुखशेमुप्यासनावितो यो विरोधः सहाऽनवस्थानादिस्तस्मानीतास्त्रस्तमानसाः । अत एव नमास्ताविक नयहेतोरनावेऽपि तथा विधपशुवनीतत्वान्मूर्खाः परवा दिनस्तदेकान्तहतास्तेषां सत्त्रादिधर्माणां य एकान्तइतर धर्म निषेधनेन स्वानिप्रेतधर्मव्यवस्थापन निश्चयस्तेन हता व हताः पतन्ति स्खलन्ति ।ए। पतिताश्च सन्तस्ते न्यायमार्गक्रमणेनाऽसमर्या न्यायमार्गाधनीनानां च सर्वेषामप्याक्रमणीयतां यान्तीति नावः । या पतन्तीति प्रमाणमार्गतश्च्यवन्ते । लोके हि सन्मार्गच्युतः पतित इति परिनाप्यते ।१० अथवा यथा वजादिप्रहारेण हतः पतितो मूर्गमतुच्छामासाद्य निश्चयार्थमां ने अने ते एवं जणावे ने के, ते अन्यदर्शनीनने सम्यम्ज्ञाननो अनावन डे, परंतु लेशमात्र पण नाव नथी.) अने तेथी तेन विरोधथी मरी गया जे. अर्थात् बहिर्मुख बुध्धिवमे जाणेलो, एवो सत्पणा तया असत्पणादिकनो साथे नही रहेवारूप जे विरोध, तेथकी त्रासयुक्त मनवाला थया ने; अने तेथी करीनेज तेन जम डे, एटले खरेखरो नयनो हेतु नही होवाउतां पण तेवीरीतना पशुनीपेठे जय पामवाथी मूर्ख एवा ते परवादीन, ते सत्त्वादिक धर्मोनो जे एकांतवाद, एटले बीना धर्मोना निषेधपूर्वक फक्त पोत मानेला धर्मनो स्थापनानो ने निश्चय, तेवके जाणे हणाया होय नही, तेम स्खलना पामे ; । ए । अने एवीरीते स्खनना पामताथका न्यायमार्गने तोमोपामवाथी असमर्थ थयायका, न्यायमार्गमा चालनारा एवा सर्व मनुष्योप्रते आक्रमणीयपणाने पामे डे, एवो नावार्थ जाणवो. अथवा 'पतंति' एटने प्रमाण मार्गयी च्युत थाय जे; जे माणस सत्य मार्गथी च्युत १। भीरुत्वान्मुखीः । इति द्वितीयपुस्तकपाठः
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy