SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ ए प्रायः । परस्परपरिहारेण ये वर्तते तयोः शीतोष्णवत्सहानवस्थानलको विरोवः । न चात्रैवं । सञ्चाऽसवयोरितरेतरम विष्वगन्नावन वर्तनात् । न हि घटादौ सत्वमसत्वं परिहत्य वर्तते । पररूपेणाऽपि सस्वप्रसङ्गात । तथा च तद्व्यतिरिक्तान्तिराणां नैरर्थक्यं । तेनैव त्रिनुवनार्यसाध्याश्रक्रियाणां सिः । न चाऽसत्त्वं सत्त्वं परिहृत्य वर्तते । स्वरूपेणाऽप्यसत्व प्राप्तेस्तथा च निरुपाख्यत्वात्सर्वशून्यतेति । तदा हि विरोधः स्याद्ययेकोपाधिकं सत्त्वमसत्वं च स्यात् । न चैवं । यतो न हि येनैवांशेन सत्वं तेनैवाऽसत्वमपि । किंत्वन्योपाधिकं सत्त्वमन्योपाधिकं पुनरसत्वं । स्वरूपेण हि सत्वं पररूपेण चासत्वं । ६ । दृष्टं जे बन्ने वर्ते , तेनबच्चे शीतोष्णनीपेठे साथै नही रहेवाना लक्षणवालो विरोध होय जे, अने अहीं तो तेवू कंई नथी, केमके सतूपणुं अने असत्पणुं, बन्ने परस्पर अनिन्नन्नावे वर्ते जे; कारणके घटादिकमां बता पणुं अउतापणाने तनी ने कंज्ञ रहेतुं नथी, केमके तेथी तो पररूपे करीने पण उतापणानो प्रसंग आवे; अने तेवीरीते तो तेथी निन्न एवा बीजा पदार्योने व्यर्थपणुं प्रावे, अने त्रणे नुवनोमा रहेला पदार्थोवमे साध्य एवी अर्थक्रियान पण तेना वमेन सिह थर जाय. । ५। वन्नी असत्पणुं ने ते सतूपणाने बोमीने पण रहेतुं नथी, केमके तेथी तो निजरूपवमे पण असत्पणानी प्राप्ति थाय, भने तेम होते बते तो निरूपाख्यपणाथी सर्वशून्यपणुं थइ जाय. वनी विरोध पण त्यारेज थाय, के ज्यारे एकनपाधिवाद्धं सत्पणुं अने असत्पणुं थाय; अने तेम तो ने नही, केमके जैज अंशवमे सतपणुं , तेज अंशवमे कंई असत्पएं पण नश्री ; परंतु अन्य नपाधिवाद्धं सत्पणुं बे, अने अन्य नपाधिवाळ असत्पणुं ने ; अर्थात् निजरूपवमे सत्पणुं डे, अने पररूपपणे असतूपणुं . । ६ । केमके एकन चित्रपटमां अन्यनपा.
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy