SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ : ३२४ राणत्वमित्यादयः। एवं सर्वपदार्थेष्वपि नानानयमतानिझेन शाव्दानार्थाश्च पर्यायान् प्रतीत्य वाच्यं । ७ । अत्र चात्मशब्देनानन्तेष्वपि धर्मेष्वनुवर्तिरूपमन्वयिश्व्यं ध्वनितं । ततश्चोत्पादव्ययध्रौव्ययुक्तं सदिति व्यवस्थितम्। एवं तावदर्थेषु शब्देप्वपि नदात्ताऽनुदात्तस्वरित विवृतसंवृतघोषवदघोषताल्पप्राणमहाप्राणतादयस्तत्तदर्थप्रत्यायनशक्त्यादयश्चावसेयाः । अस्य हेतोर सिविरुझानैकान्तिकत्वादिकण्टकोध्धारः स्वयमन्यूह्यः । । इत्येवमुलेखशेषराणि ते तव प्रमाणान्यपि न्यायोपपन्नसाधनवाक्यान्यपि (आस्तां तावत्सादात्कृतश्व्यपर्यायनिकायो नवान् ) यावदेतान्यपि कुवादिकुरङ्गसन्त्रासनसिंदनादाः कुवादिनः कुत्सितवादिन एकांशग्राह . naanananananananananana त्यादिक धर्मो जाणवा. एवीरीते सर्व पदार्थोमां पण नानाप्रकारना न. योना मतने जाणनारा विक्षने शब्दसंबंधि अने अर्थसंबंधि पर्यायोनी प्रतीति करी लेवी. । ७ । वली अहीं आत्मशब्दे करीने अनंता एवा पण धर्मो नेविषे चाल्या आवता स्वरूपवानुं अन्वयिव्य जणाव्यु जे; अने तेथी नत्पत्ति, विनाश अने ध्रुवपणायें करीने जे युक्त होय, ते सत् डे, एम श्रयु. एवीरीते पदार्थोमां कडं. हवे शब्दोमां पण नदात्त, अनुदात, स्वरित, विवृत, संवृत, घोषवान्, अघोषपणुं, अल्पप्राण, महाप्राणपणुं इत्यादिक ते ते अर्थोनी प्रतीतिनी शक्तिपादिक धर्मो जाणवा. आ हेतुअसिइपणुं, विरूपणुं तथा अनेकांतिकपणुं इत्यादिकोनो कंटकोझार पोतानी मेलेन करीलेवो. । ७ । एवीरीतनां अति उत्कृष्ट एवां आपनां प्रमाणो एटले न्याययुक्त साधननां वाक्यो पण कुवादीनरूपी हरिणोने त्रास आपवामाटे सिंहनादसरखां जे. ( सादात् करेल ने इव्यपर्यायोनो समूह जेणे एवा हे प्रन्नु! आप तो एकबाजुन रह्या.) कुवादीन एटने एकांशने ग्रहण करनारा नयने अनुसरनारा जे अन्यतीथिन, तेनन संसाररूपी निबिक वनमा वसवाना
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy