SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ ३२५ कनयानुयायिनोऽन्यतीर्थिकास्त एवं संसारवनगहनवसनव्यसनितया कुरङ्गा मृगास्तेषां सम्यक्त्रासने सिंहनादा इव सिंहनादाः । । । यथा सिंहस्य नादमात्रमप्याकण्यं कुरङ्गास्त्रासमासूत्रयन्ति तथा नवत्प्रणीत - वंप्रकारप्रमाण वचनान्यपि श्रुत्वा कुवादिनस्त्रासमश्नुवते । प्रतिवचनप्रदानकातरतां बिचतीति यावत् । एकैकं त्वउपझं प्रमाणमन्ययोगव्यवच्छे. दक मित्यर्थः । १० । अत्र प्रमाणानीति बहुवचनं एवं जातीयानां प्रमाणानां भगवच्चासन आनन्त्यज्ञापनार्थ । एकैकस्य सूत्रस्य सर्वोदघिसनिलसर्वस रिक्षानुकाऽनन्तगुणार्थत्वात् । तेषां च सर्वेषामपि सर्वविन्मूलतया प्रमाणत्वात् । अथवा इतिवचनान्ता गास्य संसूचका नवन्तीति न्यायादितिशब्देन प्रमाणबाहुल्यसूचनात्पूर्वाई एकस्मिन्नपि प्रमाणे उपन्यस्ते नचितमेव बहुवचन मिति काव्यार्थः ।। व्यसनपणायकरीने हरिणो, तेनने सम्यकप्रकारे' त्रास आपवामाटे सिंहनादसरखां आपना प्रमाणो जे.ए। सिंहनो मात्र शब्द सांगलीने पण हरिणो जेम त्रास पामे डे, तेम आपना रचेला एवीरीतनां प्रमाणवचनाने सांनतीने पण कुवादीन त्रास पामे , एटने सामो नत्तर आपवाना नयने धारण करे ; अर्थात् प्रापर्नु रचेलु एकेकु प्रमाण अन्ययोगने व्यवच्छेद करनाऊं डे, एवो अर्थ जाणवो. । १० । अहीं 'प्रमाणानि ' ए बहुवचन एवं जणाववामाटे के, एवीरीतनां प्रमाणो नगवानना शासनमां अनंतां डे, कमके एकेक सूत्रनो, सर्व महासागरोनां जन्नश्री तथा सर्व नदीननी वेलुथी पण अनंतगणो अर्थ ने ; अने ते सर्वना रचनार सर्वज्ञ डे, तेथी ते प्रमाण नुतन ले. अथवा इतिवचनांतो गणने सूचवनारा होय डे, एवा न्यायथी इतिशब्दवमे बणां प्रमाणोनुं सूचन करवाश्री, पूर्वार्धमां एक प्रमाण को बते पण बहुवचन योग्यन डे. एवीरीते बावीसमा काव्यनो अर्थ जाणवो.
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy