SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ २२३ वर मिति । ४ । केवलव्यतिरेकी हेतुः साधर्म्यदृष्टान्तानां पदकुदिनिदिप्तत्वेनाऽन्वयाऽयोगात् । अनन्तधात्मकत्वं चात्मनि तावत्साकाराऽनाकारोपयोगिता' कर्तृत्वं नोक्तृत्वं प्रदेशाष्टक निश्चलता अमूर्तत्वमसंख्यातप्रदेशात्मकता जीवत्वमित्यादयः सहन्नाविनो धाः । ५। हर्षविषादशोकसुखःखदेवनरनारकतिर्यक्त्त्वादयस्तु क्रमन्नाविनः । धमास्तिकायादिप्वप्यसंख्येयप्रदेशात्मकत्वं गत्याद्युपग्रहकारित्वं मत्यादिझानविषयत्वं तत्तदवच्छेदकाऽवच्छेद्यत्वमवस्थितत्वमरूपित्वमेकश्व्यत्वंनिष्क्रियत्वमित्यादयः ।। घटे पुनरामत्वं पाकनरूपादिमत्त्वं पृथुबुनोदरत्वं कम्बुग्रीवत्वं जन्नादिधारणाहरणादिसामर्थ्य मत्या दिशेयत्वं नवत्वं पु. به با راد مهمان دار اس ام اس دی ر م م م م م م م م م مو در باره ما را بار ... - مس ।। आ हेतु केवल व्यतिरेकी छे, केमके तुल्यधर्मवाला दृष्ठांतो पछनी अंदर दारुल करेला होवाथी अन्वयनो अयोग ले. आत्मानेविषे अनंतधर्मात्मकपणुं नीचे प्रमाणे जे. साकारनपयोगीपणुं, निराकार नपयोगीपणुं, कर्तापणुं, नोक्तापणुं, आठे प्रदेशोमां निश्चलपणुं, अमूर्तपणुं, असंख्यातप्रदेशात्मकपणुं, तथा जीवपणुं इत्यादिक आत्माना सहनावी धर्मो डे. । ५। हर्ष, विषाद, शोक, सुख, उःख, देवपणुं, मनुष्यपणुं, नारकीपणुं तथा तिर्यंचपणुं इत्यादिक आत्माना क्रमन्नावी एटले बदलाता धर्मो डे. धर्मा स्तिकायादिकोनेविषे पण असंख्यातप्रदेशात्मकपणुं, गतिआदिकमां सहाय आपवापणुं, मतियादिक झानवमे जणावापणुं, ते ते अवच्छेदकोथी अवच्छेद्यपj, अवस्थितपणुं, अरूपीपणुं, एकश्यपणुं तथा निष्क्रियपणुं, इत्यादिकधर्मो ने. । ६ । तेमन बमामां कचाश, पाकवायी थतुं रूपीआदिकपणुं, पोहोला अने जामा पेटारपणुं, शंखसरखी ग्रीवापणुं, जल नरवा लाववामाटेर्नु समर्थपणुं, मतिआदिकवमे झेयपणुं, नवापणुं तथा पुराणापणुं इ २ । योगिना । इति द्वित यपुस्तकपाठः ॥
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy