SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ ३श्र | १ | तवं परमार्थतं वस्तुजीवाजीवलक्षणमनन्तधर्मात्मकमेव नन्तास्त्रिकालविषयत्वादपरिमितायेधमीः सहजाविनःक्रमनाविनश्वपर्यायास्तएवात्मास्वरूपं यस्यतदनन्तधर्मात्मकं । एवकारः प्रकारान्तरव्यवच्छेदार्थः । अत एवाह । २ । अतोऽन्ययेत्यादि । अतोऽन्यथा उक्तप्रकारवैपरीत्येन सच्वं वस्तुतत्वमसूपपादं । सुखेनोपपाद्यते घटनाकोटिसंटङ्कमारोप्यते इति सूपपादं । न तथा सूपपादं घंटमित्यर्थः । अनेन साधनं दर्शितं । तथा हि । ३ । तत्त्वमिति धर्मि । अनन्तधर्मात्मकं साध्यो धर्म्मः । सत्त्वान्यथानुपपत्तेरिति हेतुरन्यथानुपपत्येक लक्षणत्वातोः । अन्तर्व्याप्त्यैव साध्यस्य सित्वाद् दृष्टान्तादिभिर्नप्रयोजनं । यदनन्तधम्मात्मकं न भवति तत्सदपि न भवति । यथा वियदिन्दी - | १ | तत्र एटले परमार्थजन एवो जीवाऽजीवादिक पदार्थ नंतमत्मक बे; अर्थात् अनंत एटले त्रकालना विषयवाला होवाथी अपरिमित, एवा साये अनारा ने बदलाता एवा पर्यायरूप जे धर्मो, तेज स्वरूप जेनुं, ते अनंतधर्मात्मक कहेवाय. हीं एवकार वे ते बीजा प्रकारना व्यवच्छेद माटे बे; अने तेथीज कहे बे के 121 उपर कला प्रकारथी विपरीतरीते पदार्थतस्व असूपपाद बे. सुखे करीने जे घटनाको टिना संटंकपर रोपाय, ते 'सूपपाद' कहेवाय. जे सुपपाद नही ते सूपपाद एटले उर्लन कहवाय, अर्थात् घंटे. थी करीने साधन देखाड्यं . ते कहे बे. । ३ । तत्व ए धर्मी बे. तेमां त्र्यनंतधर्मात्मकपणारूप धर्म साधवानो बे. वस्तुतत्त्वनी अन्यथाप्रकारे अप्राप्ति होवाथी ए हेतु बे. अर्थात् अन्यथाप्रकारे व्यप्राप्तिज बे एक लक्षण जेनुं एवा हेतुश्री. हीं अंतर्व्याप्तिवमेज साध्यनी सिद्धि थवाश्री दृष्टांत आदिकोनी जरुर नयी. एटले के जे अनंतधर्मात्मक होतुं नयी, ते सत् एटले बतुं पण होतुं नयी, जेम प्रकाशकमल.
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy