SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ ३२१ स्थ्यं । जनो याति सहेतुकम् ॥= पयोव्रतो न दश्यत्ति । न पयोऽत्ति दधिव्रतः ॥ अगोरसव्रतेनोने । तस्माइस्तु त्रयात्मकम् = इति काव्यार्थः ॥ । १५ । अथान्ययोगव्यवच्छेदस्य प्रस्तुतत्वात् आस्तां तावत्सादानवान् । नवदीयप्रवचनावयवा अपि परतीथितिरस्कारबश्क दा इत्याशयवान् स्तुतिकारः स्याहादव्यवस्थापनाय प्रयोगमुपन्यस्यन् स्तुतिमाह । अनन्तधर्मात्मकमेव तत्व मतोऽन्यथा सत्त्वमसूपपादम् ॥ इति प्रमाणान्यपि ते कुवादि कुरङ्गसंत्रासनसिंहनादाः ॥ १२ ॥ परमार्थन्नत तत्व अनंतधर्मात्मकज डे, तेथी अन्यथा प्रकारे परमार्थनूत तत्त्व मन्त्रीशकतुं नथी ; वली एवीरीतनां आपनां प्रमाणो पण ते कुत्सितवादीनरूपी हरिणाने त्रास पमानवाने सिंहनादसरखां ने. हर्ष, अने मध्यस्थपणाने प्राप्त थाय डे. =॥ वली जेम दूधनी बाधावालो दही खातो नथी, अने दहींनी बांधावालो जेम व खातो नथी, तथा जेने गोरसनी बाधा नथी, तेवो माणस दही, अने दूध बन्ने खाय ने; तेथी सर्व वस्तुन त्रयात्मक डे, एवीरीते एकवीसमा काव्यनो अर्थ जाणवो. ।१५। हवे अन्ययोगनो व्यवच्छेद संपूर्णश्रवाश्री, हे प्रन्नु ! सादात् आप तो एकबाजु रह्या, पण आपना शाशनना अवयवो पण परतीर्थीना तिरस्कारमाटे समर्थ डे, एवा आशयवाला स्तुतिकार, स्याचादनी स्थापनामाटे प्रयोगने स्थापन करता का स्तुति कहे .
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy