SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ ३०४ कश्रमप्यपारपारावारान्तःपतितः काकादिशकुनिशात्रको बहिनिर्निग मषया प्रवहणकूपस्तम्नादेस्तटप्राप्तये मुग्धतयोड्डीनः समंताजलेकार्णवमेवावलोकयंस्तटमदृष्ट्दैव निर्वेदाच्यावृत्य तदेव कूपस्तंना दिस्थानमाश्रयते । गत्यन्तराऽनावात् । एवं तेऽपि कुतीयाः प्रागुक्तपदत्रयेऽपि वस्तुसिभिमनासादयन्तस्त्वउक्तमेव चतुर्थ नेदाऽनेदपदमनिच्चया पि .दीकुर्वाणाः त्वच्छासनमेव प्रतिपद्यन्तां । नहि रवस्यवल विकलतामाकलय्य बन्नीयसः प्रत्नोः शरणाश्रयणं दोषपोषाय नीतिशालिनां । १६ । त्वउक्तानीतिबहुवचनं सामपि तन्त्रान्तरीयाणां पदे पदेऽनेकान्तवादप्रतिपत्तिरेव यथाऽवस्थितपदार्थप्रतिपादनौपयिकं नान्यदिति झापनार्थ । अनन्तधर्मात्मकस्य वस्तुनः सर्वनयात्मकेन स्याादेन विना यथावद् ग्रहीतुमशक्यत्वात् । इतरथाऽन्धगजन्यायेन पल्लवयाहिताप्रसङ्गात् । १७ ॥ निकलवानी इच्छाथी, वहाणना कुवाधनादिकथी किनारो मेनववामाटे मुग्धपणावमे उड्याबाद चोतरफ केवल पाणीमयज जोतुंयकुं, किनाराने नही जोश्ने, थाकीने पाचुं वली ने, बीजो आधार नही मनवाथी जम तेज कुवाननो आश्रय ले ले, तेम ते कुती न पण पूर्व कहेला त्रणे पदोमां वस्तुसिदिने नही मेलवता यका, आप कहेला नेदाऽनेदरूप चोया पदन, इच्छाविना पण अंगीकार करतायका आपना शासननेन स्वीकारो ? केमके पोताना बलनी विकलता जोइने, बनवान् स्वामीन ने शरणुं नेवू, ते नीतिवानो माटे दूषणयुक्त नश्री. । १६। अहीं ' त्वउक्तानि ' ए बहुवचनांतपद, सर्वे अन्यदर्शनीनने पगलेपगने अनेकांत वादनो स्वीकारज यथार्थ वस्तुना स्विकारमाटे न. पायनूत , पण बीजं कंई नपायन्नत नश्री, एम जणाववामाटे डे, केमके अनंतधर्मवालो पदार्थ सर्वनयरूप स्याहादविना ग्रहण करी शकातो नथी: अने जो ते स्याहादने न स्वीकारे, तो 'आंधला अने
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy