SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ ३०५ श्रयन्तीति वर्तमानान्तं के चित्पन्ति तत्राप्यदोषः । अत्र च समुस्थानीयः संसारः । पोतसमान त्वच्यसनं । कूपस्तंनसन्निनः स्याहादः । पदिपोतोपमा वादिनः। ते च स्वानिमतपदप्ररूपणोम्यनेन मुक्तिलदणतटप्राप्तये कृतप्रयत्ना अपि तस्मादिष्टार्थसिमिपश्यन्तो व्यावृत्य स्याहादरूपकूपस्तंनासंकृततावकीनशासनप्रवहणोपसर्पणमेव यदि शरएणीकुर्व ते तदा तेषां नवार्णवाहिनिष्क्रमणमनोरथः सफलातां कलयति। नाऽपरथेति काव्यार्थः' । . । १७ । एवं क्रियावा दिनां प्रावाकानां कतिपयकुग्राह निग्रहं वि हाश्रीना' न्यायें करीने देशग्राहिपणानो प्रसंग आवे. । १७ । अहीं 'श्रयंतु ' ने बदले 'श्रयंति' एवं वर्तमानांत पद केटनाको कहे जे, तेमां पण कं दूषण नयी. वत्नी अहीं समुश्ने स्थानके संप्सार जाणवो. वहाणसमान आपनुं शासन. कुत्रार्थनसरखो स्याक्षाद. पदिना बच्चा सरखा वादीन; अने ते वादीन पोते मोनेला पदना प्ररुपणरूप उमत्रायें करीने मुक्तिरूप किनारानी प्राप्तिमाटे प्रयत्न करता थका पण, तेथी ईष्ट अर्थनी सिइिने नही जोतायका, पाग वतीने स्याहादरूप कुवार्थनथी शोन्नता एवा आपना शासनरूपीन वहाणपर जो चमवानुं स्वीकारे, तो तेन्ना नवरूपी समुश्मांधी बहार निकलवानो मनोरथ सफल थाय; परंतु बीनीरीते सफल न थाय ; एव। रीते नगणीसमा काव्यनो अर्थ जाणवो. । १७ । एवीरीते क्रियावादी वादीनना केटनाक कदाग्रहोगें खं १ अथवा शकुन्तपोतयोयं यः स इत्यपि व्याख्यानं स्वधिया भावनीयम् । अत्र पोतशब्देन प्रवहणमुच्यते ॥ इति द्वितीयपुस्तकाधिकः पाठः ॥ = अर्थः = अथवा ते. पक्षी अने वहांणनो न्याय एवीरीतनुं व्याख्यान पण पोतानी बुद्धिपूर्वक जाणी लेवू । अहीं पोत शब्देकरीने वहाण कवाय छ।
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy