SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ ३०३ न वर्तमाने चेतस्युपकारं करोति । वर्तमानस्याऽशक्याऽपनेयोपने यत्वै. नाऽविकार्यत्वात् । तहि यया नूतं जायते तथा नृतं विनश्यति इति । १३ । नाप्यनागते नपकारं करोति । तेनसहासंवत्वात् । असंबई च न नावयतीत्युक्तं । तस्मात् सौगतमते वासनापि न घटते । अत्र च स्तुतिकारेणाऽज्युपेत्यापि तामन्वयिश्व्यस्थापनाय नेदादिचर्चा विरचितेति नावनीयम् । १४ । अथोत्तरार्धव्याख्या । तत इति पदत्रयेऽपि दोषसन्नावावऽक्तानि नवचनानि नेदानेदस्याहादसंवादपूतानि परे कुतीर्थ्याः प्रकरणान्मायातनयाः श्रयन्तु आश्यिन्तां ॥१॥ अत्रोपमानमाह । तटादर्शीत्यादि । तटं न पश्यतीति तटाऽदर्शी यः शकुन्तपोतः पदिशावकस्तस्य न्याय उदाहरणं तस्मात् । यथा किल 22 .......... नश्री; केमके वर्तमानने दूरकरवापणुं अने समीपलाववापणुं अशक्य होवाश्री, अविकारीपणुं जे; कारणके ते तो जेवू नत्पन्न थाय , तेवू नाश पामे . । १३ । वत्नी ते चेतना विशेष नविष्यकालना चित्तप्रते पण नपकार करतो नथी, केमके तेनीसाथे तेनो संबंध नथी; अने संबंधविनानुं तो लागु पमतुं नथी ते उपर कह्यु ; माटे एवीरीते बौधमतमां वासना पण घटती नथी. अहीं स्तुतिकारे ते वासनाने स्वीकारीने पण चाल्याावता एवा व्यनी स्थापनामाटे नेदादिकनी चर्चा करेली के एम जाणवू. । १५ । हवे काव्यना उत्तरार्धनुं व्याख्यान करे ले. तेथी एटले ते नपरं वर्ण वेला त्रणे पदोमां दूषण आववाथी (हे प्रनु !) आपनां नेदाऽनेदरूप स्याादसंवादथी पवित्र थयेला वचनोनो ते कुतीर्थीन एटले प्रस्तावथी ते बौधो आदर करो? ॥१॥ अहीं उपमा कहे . तटने एटले किनाराने जे नथी जोतुं ते तटाऽदर्शी कहेवाय ; एबुं जे पदिनु बच्चुं तेना उदाहरणश्री. अपार एवा समुनीअंदर अचानक पीगयेर्छ कागमाआदिकपदिनुं बच्चुं, बहार
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy