SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ शाद शेष एवायमिति किमनेन स्तेनन्नीतस्य स्तेनान्तरशरणस्वीकरणानुकरपिना । १५ । स्थिरश्चेदात्मैव संज्ञानेदतिरोहतः प्रतिपन्न इति न स्मृतिर्घटते दणदयवादिनां । तदन्नावे चाऽनुमानस्याऽनुत्थानमित्युक्तं प्रागेव । अपि च स्मृतेरनावे निहितप्रत्युन्मार्गणप्रत्यर्पणादिव्यवहारा विशीर्येरन् । =|| इत्येकनवतेः कल्पे । शक्त्या मे पुरुषो हतः ॥ तेन कर्मविपाकेन । पादे विध्धोऽस्मि निदवः ॥= इति वचनस्य च का गतिः । २० । एवमुत्पत्तिरुत्पादयति । स्थितिः स्थापयति । जरा जर्जरयति । विनाशो नाशयति । इति चतुःक्षणिकं वस्तु प्रतिजानाना अपि प्रतिक्षेप्याः । दणचतुष्कानन्तरमपि निहितप्रत्युन्मार्गणादिव्यवहाराणां दर्शनात् । तदेवमनेकदोषापातेऽपि यः कानङ्गमन्निति संताननिर्विशेषज डे, माटे तेणे करीने शुं? कारणके ते तो एक चोरर्थ। मरेलो जेम बीना चोरनुं शरण ले, तेनासरखं थयु. । १ए । हवे जो स्थिर होय, तो फक्त संझांतरथी गुप्तरीते आत्मान स्वीकार्यो. माटे एवीरीते दणदयवादीन ने स्मृति घटीशकती नश्री; अने ज्यारे स्मृतिनो अनावं थयो, त्यारे अनुमान प्रमाण तो नष्टन अयुं, ते तो पहे. लांन कहेवामां आव्यु 'जे. वत्ती स्मृतिनो अन्नाव होते उते, थापण पाठी मागधी तथा पाठी आपबी, श्यादिक व्यवहारो पण नष्टं थाय, =| हे' मिदु ! आमथी एकाणुमे कट्पे शक्तिवमे में पुरुषने मार्यों हतो, ते कर्मना विपाकवमे हुँ पगमां विधायो मु. एवीरीतना (बुधना ) वचननी वनी शुं गति थशे? । २० । एवीजरीते 'नत्पत्ति नत्पन्न करे , स्थिति स्थापन करे , जरा जर्जरित करे ले, 'तथा विनाश नाश करे डे' एवीरीतना चारदणवाला पदार्थ ने स्वीकारता एवा पण बौदिविशेषोनुं खंमन जाणवू, केमके चारहण पड़ी पण 'थापण पाठी मागवाआदिक' व्यवहारो देखाय . माटे एवीरीते अनेक दोषो
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy