SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ ३५ र्यकारण नाव इति व्यतिरेकोऽस्ति । १६ । असिध्यत्वाद्यनुनावनाच न दूषणं । न हि ततोऽन्यत्वादित्यस्य हेतोः कर्पासे रक्ततावदित्यनेन कश्चिदोषः प्रतिपाद्यते । किं च यद्यन्यत्वेऽपि कार्यकारण नावेन स्मृतेरुत्पत्तिरिष्यते । तदा शिष्याचार्यादिबुध्धीनामपि कार्यकारणनावसदावेन स्मृत्यादिः स्यात् । १७ । अथ नायं प्रसङ्गः । एकसंतानत्वे सतीतिविशेषणादिति चेत्तदप्ययुक्तं । नेदाऽनेदपन्हान्यां तस्योपदीयत्वात् । कणपरंपरातस्तस्याऽन्नेदे हि वणपरंपरैव सा । तथा च संतान इति न किंचिदतिरिक्तमुक्तं स्यात् । १७ । नेदे त्वपारमार्थिकः पारमार्थिको वाऽसौ स्यात् । अपारमार्थिकत्वेऽस्य तदेव दूषणमकिंचित्करत्वात् । पारमार्थिकत्वे स्थिरो वा स्यात् दणिको वा । दणिकत्वे संताननिर्वि nment व्यतिरेक पण संनवतो नथी. । १६ । वसी असिध्धपणुंआदिक नही जणावाश्री तेमां दृषण पण नथी; केमके 'तेथी अन्य होवाथी' । एवीरीतना हेतुने 'कपासमां रताशनीपेठे.' एम कहेवावमे करीने कंई दूषण प्राप्त यतुं नथी. वली ज्यारे अन्यपणामां पण कार्यकारणनावे करीने स्मृतिनी प्राप्ति स्वीकाराय, त्यारे तो शिष्यप्राचार्यादिकोनी बुध्धिनने पण कार्यकारणनावना सन्नावें करीने स्मृतिमादिक थाय. । १७ । 'एकसंतानपणुं होते ते' एवं विशेषण आपेलु होवाथी ते प्रसंग आवतो नश्री, एम जो कहीश, तो ते अयुक्त डे, केमके नेदाऽनेदपदें करीने ते नपढ़ीण थाय डे. कणपरंपराथी तेना अनेदपकमां ते क्षणपरंपरान , अने तेम होते बते ते संतान ने, माटे तेथी से कई तेमां वधारे कर्तुं तेवु नश्री. । १७। वनी नेदपदमां तो ते अपार्मार्थिक थाय ? के पारमार्थिक थायः? अपारमार्थिकपणामां तो ते कई पण करतुं न होवाश्री तेने तेन दूषण आवे ; पत्नी पारमार्थिकपणामां ते स्थिर होय? के दणिक होय ? दणिकपणामां सोए
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy