SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ २ए तस्य महत् साहसमिति काव्यार्थः ॥ ।२१॥ अथ तायागताः दणक्यपदे सर्वव्यवहाराऽनुपपति परैः स. झा वितामाकण्येत्यं प्रतिपादयिष्यन्ति । यत्पदानां दणिकत्वेऽपि वासनावललब्धजन्मना ऐक्याध्यवसायेन ऐहिकामुस्मिकव्यवहारप्रवृतेः कृतप्रणाशादिदोषा निरवकाशा एवेति तदाकूतं परिहर्तुकामस्तत्कल्पितवासनायाः दणपरंपरातो नेदाऽनेदाऽनुन्नयन दणे पदत्रयेऽपि अघटमानत्वं दर्शयन् । स्वानिप्रेतनेदाऽन्नेदस्याज्ञादमकामानपि' तानङ्गीकारयितुमाह । comannananananananananananannamanna आत्री पमता उतां पण जे कणनंगवादने स्वीकारे जे, तेनुं मोठं साहस ने. एवीरीते अढारमा काव्यनो अर्थ जाणवो. ।२१। हवे (बौधशाखावाला) ताथागतो ते, कणक्यपदमां अन्योए कहेली सर्व व्यवहारोनी अप्राप्ति साननीने नीचे प्रमाणे अंगीकार करशे. पदार्थाने दणिपक' होते ते पण, वासनाना सामर्ययो मोल ने जन्म लेने एवा एकपणाना अध्यवसायें करीने, आ लोक अने परलोकसंबंधि व्यवहारनी प्रवृत्ति थवाश्री ‘कृतपणाशादिक' दोषो, एटले ‘करेलां कर्मोनो विनाश' आदिक दोषो आवतान नश्री; एवीरीतना ते तायागतोना अनिप्रायनो परिहार करवानी इच्छावाला एवा आचार्यमहाराज, तेनए कल्पनी वासनानु, कणपरंपराथी नेद, अनेद अने नही दाऽन्नेद, एवीरीतना त्रणे पदमां . पण नही घटवारणुं देखाहता थका, अने पोते मानला दाऽन्नेदरूप स्याादने नही इच्छता एवा पण ते ताथागतोने, ते स्याहादमत अं. गीकार कराववामाटे कहे . १ । मकामयमानपि । इति द्वितीयपुस्तकपाठः ।।
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy