SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ २३७ पत्वात् '। उन्नयोति प्रत्यदेऽनुमाने च तदेवज्ञानं प्रत्यदानुमानलदणं फनं कार्य । कुतोऽधिगमरूपत्वात् इतिपरिच्छेदरूपत्वात् । तथाहि | परिच्छेदरूपमेव ज्ञानमुत्पद्यते । न च परिच्छेदाढतेऽन्यज् झानफलं निनाधिकरणत्वादिति सर्वथा न प्रत्यदानुमानान्यां निन्नं फलमस्तीति ।। एतच्च न समीचीनं । यतो यद्यस्मादेकान्तेनाऽनिन्नं तत्तेन सहैवोत्पद्यते । यथा घटेन घटत्वं ।। तैश्च प्रमाणफलयोः कार्यकारणनावोऽन्युपगम्यते । प्रमाणं कारणं । फलं कार्यमिति । स चैकान्ताऽन्नेदे न घटते । न हि युगपउत्पद्यमानयोस्तयोः सव्येतरगो विषाणयोरिव कार्यकारणनावो युक्तः । नियतप्राक्कानन्नावित्वात्कारणस्य । नियतोत्तरकालन्नावित्वाकार्यस्य । एतदेवाह । ५ । न तुल्यकालः फलहेतुनाव इति । फलं कार्य हेतुः कारणं तयो वः स्वरूप कार्यकारणन्नावः । स तुल्यकालः mannanananananmmmmmmmmmmmmmmmm शामाटे ? तो के अधिगमरूप होवाथी, अर्थात् परिच्छेदरूप होवाथी, ते कहे . । । परिच्छेदरूपन झान नत्पन्न थाय डे, अने निनाधिकरण होवाथी परिच्छेदविना बीजुं शानफल नथी; माटे एवी रीते सर्वथा प्रकारे प्रत्यक्ष अने अनुमानथी निन्न फल नथी. । ३ । हवे ते उपर कहेलु युक्तियुक्त नथी; केमके जे जेनाथी एकांते अनिन्न डे ते घटनीसाथे जेम घटपणुं, तेम तेनी साथेज नत्पन्न थाय ने. । ४ । वनी ते बौशे प्रमाण अने फलने कार्यकरणरूपे माने डे, एटने प्रमाण कारण, अने फन कार्य एम माने जे, पण ते कार्यकारण नाव एकांत अनेदमां घटीशकतो नथी. केमके एकीवखते उत्पन्न थता एवा बन्नदना मावाजमणा शींगमां जेवो तेउनो कार्यकारणनाव युक्त नश्री, केमके कारण जे ते चोकसरीते पूर्वकालमां थाय , अने कार्य जे ते चोकसरी ते उत्तराकालमां थाय जे; अने तेन कहे डे के। ५। फल एटले कार्य अने हेतु एटने कारण, तेउ बन्नेनुं स्वरूप
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy