SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ १३६ सम्वत्वमुन्नावनीयमिति काव्यार्थः ॥ ।५० । इदानीं ये प्रमाणादेकान्तेनाऽन्निन्नं प्रमाणफलमाहुर्य च बाह्यार्थप्रतिरूपेण झानाऽतमेवास्तीति ब्रुवते तन्मतस्य विचार्यमाणवे विशरारुतामाह । न तुल्यकालः फलहेतुनावो हेतौ विलीने न फलस्य नावः । न संविददैतपथेऽर्थसंवि - दिलूनशीण सुगतेन्जालम् ॥ १६ ॥ कार्यकारणनाव तुल्यकालवालो नथी, तेम हेतु नष्ट होते ते कार्यनो नाव होश्शकतो नथी. वत्नी ज्ञानाऽतमार्गमा पदार्थोनुं ज्ञान यश्शकतुं नथी; एवीरीते ते बुध्धन इंजाल बेदातुं थकुं विखराश गयु. ॥ १६ ॥ ।। बौशः किल प्रमाणात्तत्फलमेकान्तेनाऽनिन्नं मन्यन्ते । तथा च तसिध्धान्तः । 'नन्नयत्र तदेवज्ञानं प्रमाणं फलं अधिगमरू marrrrrrrrrrrrrrrrrror दिकमां प्रसिध्ध एवा संचार प्रतिसंचारादिक तत्वोनुं विरुध्धपणुं जाणी लेवू. एवीरीते पंदरमा काव्यनो अर्थ जाणवो. - । । हवे जे प्रमाणथी प्रमाण, फल एकांते अनिन्न कहे जे, अने जे बाह्यार्थीने उलवी ज्ञानाऽतज डे, एम बोले डे, तेन्ना मतनुं विचारपणामां विखरावापणुं कहे जे. ।। बौधो प्रमाणथी एटले कारणथी तेना फलने एटले कायेने एकांते अनिन्न माने ले. ते ना सिध्धांतमां कडं बे के प्रत्यक्ष अने अनुमानमां तेज प्रत्यदअनुमानलक्षणवाटुं ज्ञान कार्यरूप ने.
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy