SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ २३ समानकालो न युज्यत श्ययः । अय दणान्तरितत्वात्तयोः क्रमन्नावित्वं नविष्यतीत्याशंक्याह । ६ । हेतौ विलीने न फलस्य नाव इति । हेतौ कारणे प्रमाणलदणे विलीने दणिकत्वाऽत्पत्त्यनन्तरमेव निरन्वयं विनष्टे फन्नस्य प्रमाणकार्यस्य न नावः सत्तानिमूलत्वात् । विद्यमाने हि फलहेतावस्येदं फलमिति प्रतीयते । नान्यथाऽतिप्रसङ्गात् । 3 । किं च हेतुफलन्नावः संबन्धः । स च विष्ट एव स्यात् । न चानयोः दणदयैकदीदितो नवान् न संबन्धं दमते । ततः कथमयं हेतुरिदं फल मिति प्रतिनियता प्रतीतिरेकस्य ग्रहणेऽप्यन्यस्याऽग्रहणे तदसंजवात् । ७ । =| विष्टसंबन्धसंवित्तिनैकरूपप्रवेदनात् ॥ क्ष्योः स्वरूपग्रहणे । सति संबन्धवेदनम् ॥ इति वचनात् । ए । यदपि धर्मोत्तरे समानकालवाचुं घटतुं नथी. कणांतरितपणुं होवायो तेन्नु क्रमन्नाविपणुं थशे, एवी आशंका करी ने हवे कहे . । ६ । प्रमाण ने लक्षण जेनुं एवं कारण नष्टहोते बते, अर्थात् दणिक होवाथी नत्पत्ति थर के तुरत अन्वयरहित नष्ट होते ते उतापणुं निर्मूल थवाथी फलनो एटले प्रमाणकार्यनो नाव होतो नयी, केमके कार्यनो हेतु होते ते आ आनुं कार्य जे, एवी प्रतीति थाय डे, पण अतिप्रसंग थवाथी तेश्री अन्यथाप्रकारे थती नश्री. । ७ । वत्ती कार्यकारणनाव संबंधरूप बे, अने ते संबंध बे वच्चेन होय, अने हे वादी ! एकदणदयवादमांज निपुण एवो तुं, तेननो संबंध नयी स्वीकारतो तेवु नश्री ; माटे आ कारण डे, अने आ कार्य में, एवी चोकस प्रतीति केम थाय? केमके एकनुं ग्रहण करते उते पण, अन्यनुं ग्रहण कर्याविना तेनो संभव नथी. | 0 | कह्यु डे के =|| एकना स्वरूपना झानथी बन्नेना संबंधन झान थतुं नथी; अने बन्नेनुं स्वरूप ग्रहणकरते ते संबंधनुं झान थाय . =IL (ए। जोके धर्मोत्तराचार्य पदार्थसाथे ज्ञान, जे सह
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy