SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ १५५ पगच्छन्ति । ते च इव्यास्तिकनयानुपातिनो मीमांसकनेदाऽदैतवादिनः । सांख्याश्च । केचिच्च विशेषरूपमेव वाच्यं निर्वचन्ति । ते च पर्यायास्तिकनयानुसार रिणः सौगताः । अपरे च परस्पर निरपेक्षपदार्थप्टथग्नूतसामान्यविशेषयुक्तं वस्तु वाच्यत्वेन निश्चिन्वते । ते च 'नैगमनयानुरोधिनः कणादा अपादाश्च । एतच्च पदत्रयमपि किंचिच्चय॑ते । तथाहि । ६ । संग्रहनयाऽवत्नम्बिनो वादिनः प्रतिपादयन्ति सामान्यमेव तत्वं । ततः पृथग्भूतानां विशेषाणामदर्शनात् । तथा सर्वमेकमविशेषेण सदितिज्ञानानिधानाऽनुवृत्ति निङ्गानुमितसत्ताकत्वात् । ७ । तथा द्रव्यत्वमेव तत्वं । ततोऽर्थान्तरनूतानां धर्माऽधर्माकाशकालपुजलजीव 17 । ५। आ काव्यनो नावार्थ तो नीचे प्रमाणे जे. केटनाक दर्शनी सामान्यरूपनेज वाच्यपणावमे अंगीकार करे ; अने तेवा व्यास्तिकनयने अनुसरनारा मीमांसकना एक नेदरूप अद्वैतवादी अने सांख्यो . वली केटनाको विशेषरूपनेज वाच्य कहे जे, अने तेवा पर्यायास्तिक नयने अनुसरनारा बौशे जे. वत्नी बीजान, परस्पर अपेदा विनाना अने पदार्थथी निन्न एवा जे सामान्य अने विशेष, तेनवमे करीने युक्त एवी वस्तुने वाच्यपणारूपे माने जे, अने तेवा नैगमनयने अनुसरनारा कणादना मतवाला अने अदपादना मतवाना जे. एवी रीतना ते त्रणे पदोनी कंक चर्चा करीये डीये. ते कहे जे. । ६ । संग्रहनयने अनुसरनारा वादी एम कहे डे के, सामान्यज तत्व डे, केमके तेनाथी जूदा, एवा विशेषो देखाता नथी ; तथा सघg एक अविशेषे करीने 'सत् ' एवी शान नाम्नी अनुवृत्तिना लिंगवमे अनुमान कराती एवी सत्तावालु जे. । ७ । वनी व्यपणुं, एज तत्व ने, । नैगमनयाऽनुगामिनः। इति द्वितीयपुस्तकपाठः ॥ २ सर्बपदार्थेषु सदितिज्ञानाभिधाने तयारनुत्तिरेव यलिंगं तेनाऽनुमिता सत्ता यस्य तत्तथा ।। ..
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy