SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ १५६ व्याणामनुपलब्धेः । किंच ये सामान्यात् पृथग्नता अन्योऽन्यव्यावृत्त्यात्मका विशेषाः कल्प्यं ते तेषु विशेषत्वं विद्यते न वा? । नो चेन्निःखन्नावताप्रसङ्गः स्वरूपस्यैवाऽनावात् । अस्ति चेत्तर्हि तदेव सामान्यं । यतः समानानां नावः सामान्यं । विशेषरूपतया च सर्वेषां तेषामविशेषेण प्रतीतिः सिव ।। अपि च विशेषाणां व्यावृत्तिप्रत्यय हेतुत्वं लक्षणं । व्यावृत्तिप्रत्यय एव विचार्यमाणो न घटते। व्यावृत्तिर्हि विवदितपदार्थे इतरपदार्थप्रतिषेधः । विवदित पदार्थश्च स्वस्वरूपव्यवस्थापनमात्रपर्यवसायी कथं पदार्थान्तरप्रतिषेधे प्रगल्नते? न च स्वरूपसत्वादन्यत्तत्र किमपि येन तनिषेधः प्रवर्त्तते । ए । तत्र च व्यावृत्तौ क्रियमाणांयां स्वात्मव्यतिरिक्त विश्वत्रयवर्तिनोऽतीतवर्तमानाऽना केमके तेथी जूदा पदार्थरूपे, धर्म, अधर्म, आकाश, काल, पुल तथा जीव नामना इव्योनी प्राप्ति नथी. वत्नी सामान्यथी जूदा, अने परस्पर व्यावृत्तिरूप, एवा जे विशेषो कल्पाय डे, तेमां विशेषपणुं ? के नही ? जो कहेशो के नश्री, तो स्वरूपनाज अन्नावथी तेने निःस्वनावपणानो प्रसंग थशे; अने जो कहेशो के डे, तो तेज सामान्य जे; केमके समानोनो जे नाव ते सामान्य बे, अने विशेषरूपपणावमे ते सघनानी प्रतीति अविशेषे करीने सिइज थयेली . । । वनी व्यावृत्तिनी प्रतीतिनुं हेतुपणुं, ए विशेषोनुं लदण ; पण विचार करीये जीये तो, ते व्यावृत्तिनी प्रतीतिज घटती नथी. विवदितपदार्थमां बीजा पदार्थनो ने प्रतिषेध, ते व्यावृत्ति कहेवाय , अने विवदित पदार्थ तो पोताना स्वरूपनी व्यवस्थानान व्यापारवालो होवाथी, ते वीजा पदार्थनो प्रतिषेध-शीरति करी शके ? तेम स्वरूपना उतापणाशिवाय तेमां बीजं कं पण नथी, के जेथी तेनो निषेध प्रवर्ते;। ए। वनी तेमां व्यावृत्ति करते बते, पोताथी निन्नरूपे त्रणे जगत्मां रहेनारा
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy