SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ १६ए तदात्मनैव ज्ञानस्य स्वहेतुल्य नत्पादात् । प्रकाशात्मनेव प्रदीपालोकस्य । ए। अथ प्रकाशात्मैव प्रदीपालोक उत्पन्न इति परप्रकाशकोऽस्तु । आत्मानमप्येतावन्मात्रेणैव प्रकाशयतीति कोऽयं न्याय इति चेत्सत्कि तेन वराकेणाऽप्रकाशितेनैव स्थातव्यम् । आलोकान्तराधाऽस्य प्रकाशेन नवितव्यं? [ १०। प्रथमे प्रत्यदबाधः। हितीयेऽपि सैवाऽनवस्थापत्तिश्च । ११ । अथ नासौ खमपेक्य कर्मतया चकास्तीत्यस्वप्रकाशकः स्वीक्रियते । आत्मानं न प्रकाशयतीत्यर्थः । प्रकाशरूपतया नत्पन्नत्वात्स्वयंप्रकाशत एवेति चेञ्चिरंजीव । न हि वयमपि झानं कर्मतयैव प्रतिनासमानं स्वसंवेद्यं ब्रूमः । झानं स्वयं प्रतिन्नासत इत्यादावकर्मकस्य तस्य चकासनात् । १२ । यथा तु शानं जानामीति कर्मतयापि rani आवे छे) तो तेवो इप्तिसंबंधि विरोध पोतानामां आवतो नथी, केमके प्रकाशात्मवमे जेम दीपकना प्रकाशने तेम तदात्मवमे झानने पोताना हेतुनथी उत्पत्ति . । ए। प्रकाशरूपेज दीपकनो प्रकाश उत्पन्न थयो, माटे ते परने प्रकाशनारो था ? पण तेटलावमेज पोताने पण प्रकाशे ने, ए न्याय ते केवो? एम जो कहीश, तो ते बिचारो शुं वगर देखातोज रहेशे ? अथवा तेनो देखाव को बीजा प्रकाशथी थशे? । १० । पहेला पदमां तो प्रत्यद बाध आवे जे; अने बीजा पदमां पण तेज प्रत्यक्षबाध तथा अनवस्था आवे . । ११ । ते दीपक पोताने अपेदीने कर्मपणावमे प्रकाशतो नथी, माटे तेने अमो अखप्रकाशक, एटने पोताने प्रकाशतो नथी, एम स्वीकारीये बीये, पण प्रकाशरूपपणायें करीने नत्पन्न थयेलो होवाथी पोते प्रकाशेन बे, एम जो तुं कहेतो होय, तो तुं चिरंजीव ? केमके अमो पण ज्ञानने कर्मपणावमेज प्रतिनासन थतुं, एवं स्वसंवेद्य कहेता नथी; कारणके झान पोते प्रकाशे ने, इत्यादिकमां ते अकर्मकरूपे जणाय . । १२ ।
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy