SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ ----- १६७ निष्ठं अस्वसंविदितमित्यर्थः । प्रपेदिरे प्रपन्नाः । ६। कुत इत्याह । परेन्यो नयतः । परे पूर्वपदवादिनस्तेन्यः सकाशात् ज्ञानस्य स्वसंविदितत्वं नोपपद्यते । स्वात्मनि क्रियाविरोधादित्युपाख्नसंन्नावनासंनवं यन्नयं । तस्मात्तदाश्रित्येत्यर्थः । इत्यमदरगमनिकां विधाय नावार्थः प्रपंच्यते । ७ । नहास्ताव दिदं वदन्ति । यत् झानं स्वसंविदितं न नवति स्वात्मनि क्रियाविरोधात् । न हि सुशिवितोऽपि नटबटुः स्वं स्क. न्धमधिरोढुं पटुः । न च सुतीदणाप्यसिधारा स्खं बेत्तुमाहितव्यापारा । ततश्च परोदमेव ज्ञानमिति । ७ । तदेतन्न सम्यक् । यतः किमुत्पत्तिः स्वात्मनि विरुध्यते इप्तिर्वा । यद्युत्पत्तिः सा विरुध्यतां । न हि वयमपि झानमात्मानमुत्पादयतीति मन्यामहे । अथ इप्तिर्नेयमात्मनि विरुद्ध । mmmmmmmmmmmmmmmmon wwwvvvvvvv.. नही ; एवी रीतना शानने अंगीकार कर्यु जे. । ६ । शामाटे ? ते कहे जे. परना नयथी पर एटले जे पूर्वपदवादीन, तेन तरफना 'पोतानेविषे क्रियाना विरोधथी छानने स्वसंवेदनपणुं नथी' एवी रीतना नपालंनथी नत्पन्न थयेला नयथी (तेनए शान, स्वसंवेदनपणुं स्वीकार्यु नथी.) एवी री ते अदार्थ करीने हवे नावार्थ कहे . । ७ । ते नट्टो एम कहे जे के, पोतानेविषे क्रियाना विरोधथी, ज्ञान स्वसंविदित होतुं नथी ; केमके सारीरीते शीखेलो एवो पण नटनो बोकरो कं पोताना खन्नापर चमवाने शक्तिवान् यतो नथी ; तेम अत्यंत तीदण एवी पण तलवारनी धारा पोताने छेदी शक्ती नथी; माटे ज्ञान परोक्षज . ।। एवी रीतनुं नट्टोनुं ते कहेवू युक्त नथी; केमके (ते झानने ) पोताने विष उत्पत्तिसंबंधि विरोध आवे छे ? के इप्तिसंबंधि ( जाणपणासंबंधि ) विरोध आवे जे? जो नत्पत्ति संबंधि विरोध आवतो होय, तो नले आवे, केमके अमो पण एम नथी मानता, के झान पोताने उत्पन्न करे . हवे जो कहेशो के इप्तिसंबंधि ( विरोध
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy