SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ २७०तनाति । तथा प्रदीपः स्वं प्रकाशयतीत्ययमपि कर्मतया प्रथित एवं । १३ । यस्तु स्वात्मनि क्रियाविरोधो दोष ननावितः । सोऽयुक्तोऽनुनवसिऽऽर्थे विरोधाऽसिझेः । घटमहं जानामीत्यादौ कर्तृकर्मवत् - तेरप्यवनासमानत्वात् । १५ । न चाऽप्रत्यदोपत्ननस्याऽर्थदृष्टिः प्रसिध्यति । न च ज्ञानान्तराउपतनसंन्नावना । तस्याप्यनुपलब्धस्य प्र. स्तुतोपलंनप्रत्यदीकाराऽनावात् । नपत्रंनान्तरसंन्नावने चाऽनवस्था । अर्थोपलंन्नात्तस्योपलंनेऽन्योऽन्याश्रयदोषः । १५ । अथार्थप्राकट्यमन्यथा नोपपद्यते यदि ज्ञानं न स्यादित्यर्थापत्त्या तउपलंन इति चेन्न । तस्या अपि झापकत्वेनाऽझाताया इापकत्वाऽयोगात् । अर्थापत्त्यन्त. 'झानने हुं जाणुं बुं' एवी रीते कर्मपणावमे जेम ते शोने डे, तेम 'दीपक पोताने प्रकाशे डे' एवी रीते ते पण कर्मपणावमे प्रसिहज जे. । १३ । वत्नी जे, ज्ञानमां पोतामा क्रियानो विरोध कह्यो, ते अयुक्त ने ; केमके अनुभवसि अर्थमां विरोधनी अप्राप्ति जे; कारणके 'हुँ घमाने जाएं बुं' इत्यादिकमां कर्ताकर्मनी पेठे इप्तिनुं पण अवनासन थाय . । १४ । वली अप्रत्यद शाननी दृष्टि पदार्थोप्रते चालती नथी, तेम बीजां शानथी तेना नपतंननी संन्नावना थती नथी; केमके अनुपलब्ध एवा तेने पण, आ चालता नपर्वनने प्रत्यद करवानोअन्नाव जे; तेम जो बीजा नपलंननी संन्नावना करीये, तो अनवस्था थाय ने ; तथा अर्थना नपत्तंनथी जो तेनो नपलंन मानीये, तो अन्योऽन्याश्रय दोष आवे . । १५। जो शान न होय, तो बीजी रीते अर्थन प्रकटपणुं न थाय, माटे अर्थापत्तिथी, तेनी प्राप्ति के, एम जो कहीश, तो ते युक्त नथी ; केमके झापकपणावमे नही जणा. येत्री एवी ते अर्थापत्तिने पण झापकपणानी अप्राप्ति जे; तेम बीजी १ विराधे थाऽविरोधे च । प्रमाणं कारणं मतं ॥ प्रतीयते चेदुभयं । विरोधः कोऽयमुच्यते ॥
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy