SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ ... १६७ बोधस्यापि तत्सिदिः । ३ । विपर्यये दूषणमाह । नार्थकथान्यथात्विति । अन्यथेति अर्थप्रकाशनेऽविवादात् । झानस्य स्वसंविदितत्वाऽनन्युपगमेऽर्थकथैव न स्यात् । अर्थकथा पदार्थसंबन्धिनी वार्ता सदसद्रूपात्मकं स्वरूपमिति यावत् । तु शब्दोऽवधारणे निन्नक्रमश्च स चार्थकथया सह योजित एव । ४ । यदि हि ज्ञानं स्वसंविदितं नेष्यते । तदा तेनात्मझानाय झानान्तरमपेरणीयं । तेनाप्यपरमित्याद्यनवस्था । ततो झानं तावत्स्वावबोधव्यग्रतामनं । अर्थस्तु जमतया स्वरूपझापनाऽसमर्थः । इति को नामार्थस्य कथामपि कथयेत् । ५। तथाप्येवं ज्ञानस्य वसंविदितत्वे युक्त्या घटमानेऽपि परे तीर्थान्तरीयाः झानं कर्मतापन्नमनात्मनिष्ठं । न विद्यते आत्मनः स्वस्य निष्ठा निश्चयो यस्य तदनात्म रीने झानने पण ते स्वार्थप्रकाशकपणानी सिदि. । ३ । हवे तेथी नत्नटापणामां दूषण कहे . छानने पदार्थोना प्रकाशमां जो स्वसंवेदनपणुं निर्विवादपणे अंगीकार न करीये, तो पदार्थोनी कथा पण होश् शके नही 'अर्थकथा एटने पदार्थसंबंधि वार्ता, अर्थात् सदसरूप स्वरूप' अहीं 'तु' शब्द निश्चय अर्थमां अने निन्नक्रमवालो जे, अने ते अर्थकथानी साथेन जोमाएलो . । । जो ज्ञानने खसंविदित न मानीये, त्यारे तेनावमे तेना पोताना झानमाटे बीनां झाननी जरुर पमे, अने तेमाटे वत्नी त्रीजा झाननी ( जरुर पके) अने तेथी वटे अनवस्थादोष आवी उन्ने. तेथी छान ले ते पोतानाज अवबोधनी व्यग्रतामां मना रहे डे, अने पदार्थ तो जमपणायें करीने पोतार्नु खरूप जणाववाने असमर्थ थाय , माटे पड़ी पदार्थनी कथा पण कोण कहे ?।। एवीरीते झाननुं स्वसंविदितपणुं युक्तिथी घटते ते पण तीर्थातरीनए झानने कर्मपणाने प्राप्त थयेनुं एटले अनात्मनिष्ट, अर्थात् नथी पोतानो निश्चय जेने ते अनात्मनिष्ट एटने स्वसंवेदनरूप
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy