SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ ११८ स्याहादमञ्जरी। क्षापर्यायवाच्यानि शव्दतन्मात्रादि शब्द एवोपलभ्यते न पुनरुदात्तानुदात्तस्वरित कम्पितषड्जादिभेदः षड्जादयः शब्दविशेषादुपलभ्यन्ते एवं स्पर्शरूपरसगस्वतन्मावेष्वपि योजनीयमिति तत एव चाहतारादेकादशेन्द्रियाणि च तत्र चक्षः श्रोत्रं घ्राणं रसनं त्वगिति पञ्चबुद्धीन्द्रियाणि वाक्पाणिपादपायपस्थाः पञ्च कर्मेन्द्रियाणि एकादशं मन इति पञ्चतन्मावेभ्यश्च पञ्चमहाभूतानि उत्पद्यन्ते तद्यथा शब्दतन्माबादाकाशं शब्दगुणं शब्दतन्मात्रमहितात्स्पर्शतन्माबाहायुः शब्दस्पर्शगुण: शब्दस्पर्शतन्मानसहिताद्रूपतन्मावात्तेजः शब्दस्पर्शरूपगुणं शब्दस्पर्शरूपतन्मात्रसहितादसतन्मात्नादापः शब्दस्पर्शरूपरसगुणाः शद्वस्पर्शरूपरसतन्मात्रसहितागन्वतन्मात्रात् शब्दस्यशरूपरसगन्धगणा पृथ्वी जायत इति पुरुषस्त्वमूर्तवेतनो भोगी नित्यः सर्वगतोऽक्रियः अकर्ती निर्गुणः सूक्ष्म आत्मा कापिलदर्शन इति पङ्ग्वन्धवत् पकतिपुरुषयोः संयोगः चिच्छक्तिश्च विषयपरिच्छेदशून्या यत इन्द्रियहारेण सुखदुःखादयो विषया ऽबुदौ पतिसंक्रामन्ति बुद्धिश्चोभयमुखदर्पणाकारा तत स्तस्यां चैतन्यशक्तिः प्रतिविम्बते ततः मुख्यहं दुःख्यहम् इत्युपचारः अात्मा हि स्वं बुड़े रव्यतिरिक्तमभिन्यते शाह च पतञ्जलिः । ___"शुद्धोऽपि पुरुषः प्रत्ययं बौदमनुपश्यति तमनुपश्यन्नतदात्मापि तदात्मक इव प्रतिभासत"
SR No.022401
Book TitleSyadvad Manjari
Original Sutra AuthorN/A
AuthorDamodarlal Goswami
PublisherChaukhamba Sanskrit Granthmala
Publication Year1900
Total Pages236
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy