SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ स्थाबादमञ्जरौ। १०७ व्यावृत्तिरपि प्रतीयते यत्रापि च शवला गौरित्त्युच्यते तत्रापि यथा विशेष प्रतिभास तथा गोत्वप्रतिभासोऽपि स्फुट एव शवलेतिकवलविशेषणोच्चारण ऽपि अर्थात्प्रकरणाहा गोत्वमनुवर्तते अपि च शवलत्वमपि नानारूपं तथादर्शनात् ततो वक्त्रा शबलेच्युक्त क्रोडौकृतसकल शवलसामान्यं विवक्षितगोव्यक्तिगतमेंब शवलत्वं व्यवस्थाप्यते तदेवमाबालगोपालं प्रतीतिप्रसिद्देऽपि वस्तुतः सामान्यविशेषात्मकत्त्वे तदुभयैकान्तवादः प्रलापमात्रं न हि कचित्कदाचित्केनचित्सामान्य विशेषविनाकृतमनुभूयते विशेषा वा तहिनाकृताः केवलं दुर्नयप्रभावितमतिव्यामोहवशादेकमपलप्याऽन्यतरद्यवस्थापयन्ति बालिशाः सोऽयमन्धगजन्यायः येऽपि च तदेकान्तपक्षोपनि पातिनः प्रागुक्ता दोषास्तेऽपि अनेकान्तवादप्रचण्डमुहरजर्जरितत्वान्नोछसितुमपि क्षमाः स्वतन्त्रमामान्यविशषत्रादिनस्व वं प्रतिक्षेप्या: सामान्यं प्रतिव्यक्ति कथं चिदिभिन्नं कथं चित्तदात्मकत्वाद्विसदृशपरिणामवत् तथैव हि काचिद्व्यक्तिरुपलभ्यमानाद्व्यक्त्यन्तराद्विशिष्टा विसदृश परिणामदर्शनाऽवतिष्टते तथा सहरापरिणामात्मकसामान्यदर्शनात्ममानेति तेन ममानो गौरयं सोऽनेन समान इति प्रतीतेः न चास्य व्यक्ति स्वरूपादभिन्नत्वात्सामान्यरूपताव्याघातो यती रूपादीनामपि व्यक्ति स्वरूपादभिन्नत्त्वमस्ति न चैतेषां गुणरूपताव्याघातः कथं चिद्यतिरेकस्त रू
SR No.022401
Book TitleSyadvad Manjari
Original Sutra AuthorN/A
AuthorDamodarlal Goswami
PublisherChaukhamba Sanskrit Granthmala
Publication Year1900
Total Pages236
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy