SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ १०८ स्याद्वादमञ्जरौ । पादौनामिव सदृशपरिणामस्याप्यस्त्येव पृथग्व्यपदेशादिभाक्वात् विशेषा अपि नैकान्तेन सामान्यात्पृथग्भवितुमर्हन्ति यतो यदि सामान्यं सर्वगतं सिद्धं भवेत् तदा तेत्रामसर्वगतत्वेन ततो विरुद्धधर्मा ध्यासः स्योत् न च तस्य तत्सिद्धं प्रागुक्तयुक्त्या निराकृतत्वात् सामान्यस्य विशेषाणां च कथं चित्परस्पराव्यतिरेकेोकानेकरूपतया व्यवस्थितत्वात् विशेपेभ्योऽव्यतिरिक्तत्वाद्धि सामान्यमप्यनेकमिष्यते सा - मान्यात्तु विशेषाणामव्यतिरेकात्ते ऽप्येकरूपा इति एकत्वं च सामान्यस्य संग्रहनयाा सर्वत्र वित्तेयं प्रमाणापणात्तस्य कथं चिeिnsधर्माध्यासितत्वं सदृशपरिणामरूपस्य विसदृशपरिणामवत्कथं चित्प्रतिव्यक्तिभेदात् एवं चासि सामान्यविशेषयोः सfur faasधर्माध्यासितत्वं कथं चिह्निरुद्धधर्माध्यामितत्वं चेद्दिवक्षितं तदात्मत्कक्षाप्रवेशः कथं चिह्नि धर्माध्यासस्य कथं चिद्भेदाविनाभूतत्त्वात् पाथ:पावकदृष्टान्तोऽपि साध्यसाधनविकलस्तयोरपि कथं चिदेव धर्माध्यासितत्वेन भिन्नत्वेन च स्वीकर सात्पयस्त्व पावकत्वादिना हि तयोर्विरुद्धधर्माध्यासो भेदश्च द्रव्यत्वादिना पुनस्तद्वैपरीत्यमिति तथा च कथं न सामान्यविशेषात्मकत्व' वस्तुनो घटत इति ततः सुष्ठुक्त वाच्यमेकमनेकरूपमिति एवं वाचकमपि शब्दाख्य' इयात्मकं सामान्यविशेषात्मकं सर्वशब्दव्यक्तिष्वनुयायि शब्दत्वमेकं शाङ्खशार्ङ्गतौत्रमन्दो
SR No.022401
Book TitleSyadvad Manjari
Original Sutra AuthorN/A
AuthorDamodarlal Goswami
PublisherChaukhamba Sanskrit Granthmala
Publication Year1900
Total Pages236
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy