SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ विषयाः पत्रं पतिः शास्त्रवार्तासमुच्चयस्य अङ्काः १११ लोके नियतिमन्तरेण मुद्गपक्तिरपि नेक्ष्यते, कालादिभावेऽपि मुद्गपक्तिरनियता न भवतीति । ५६ १२ ११२ हेतुर्व्यक्तिमेवोत्पादयति तत्र साजात्यवैजात्योभयानुवेधस्तु . समवायादिलक्षणतत्त्वान्तरसम्बन्धादिति परप्रश्नो नियतिवा दिनाऽपाकृतः । ११३ कार्योत्पत्तेः पूर्व नियतेरनिश्चयात्कथं प्रवृत्तिरित्याशङ्काया अविव क्षया प्रवृत्त्युपपादनेनापाकरणम् । ११४ नियतिजत्वानुपगमे सर्वाभावप्रसङ्गान्योन्यात्मकतापत्तिक्रियावैफल्यापत्तिदोषेभ्यो नियतिजत्वव्यवस्थापनम् । ॥ इति एकान्तनियतिकारणतावादः॥ ५६ २० ५० । ॥अथ कर्मवादः॥ ११५ भोक्तृव्यतिरेकेण भोग्यं नास्ति, मुक्तानां भोगप्रसङ्गतोऽकृतस्य । . भोक्ता न भवतीति । ५८ १५ ११६ तेन तेन विधिना सत्त्वानां विश्वं यतो भोग्यं प्रत्यक्षत एव ज्ञायते तस्मात्कर्मजं विश्वमिति ।। ५८ २५ ११७ उक्तार्थस्य समर्थनम् , तत्र स्थाल्यादिभङ्गतः क्वचित् मुद्गपाका नुपपत्तिः कर्मवैधुर्यत एवेति कर्मवैधुर्ये मुद्गपाकस्याप्यनीक्षणेन कर्मणः कारणत्वं सुस्थितम् ।। ११८ दृष्टकारणानामदृष्टव्यञ्जकत्वमिति तत्सिद्धान्ते 'यथा यथा पूर्व कृतस्य कर्मणः' इति पद्यं संवादकम् । ११९ भोग्यलक्षणकार्यवैचित्र्यं कारणवैचित्र्यादेव, नियत्यादेवैचित्र्या भावाद्विचित्रं कर्मैव विचित्रस्य भोगस्य जगतः कारणम्। ६० ३ १२० नियतेरेकरूपत्वेन नियतानामेकरूपता स्यात् , तेषामनियतभावे नियतेरपि विचित्रत्वापत्त्यैकरूपत्वन्न स्यात् । ६० १७ १२१ अत्रोपाध्यायोपदर्शितं तर्कद्वयमुङ्कितम् । १२२ नियतिमात्रैकान्तवादभङ्गभयाटजनकनियतेः पटजनकनियतितो . भेदकं नियतिभिन्नं नाभ्युपगन्तुं शक्यम् ।
SR No.022389
Book TitleShastra Vartta Samucchay Part 02
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy