SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमणिका ६१ २६ अङ्काः विषयाः पत्रं पतिः १२३ ऊषरादिधराभेदमन्तरेण जलस्यैकरूपस्य मेघपातादौ यथा भेदो नोपपनस्तथानियतेरप्येकजातीयाया अवान्तरभेदोऽन्यभेदकं विना न संभवतीति । ६१ १७ १२४ तद्भिन्नभेदकत्वं नियतेर्दूषितम्। १२५ नियतिखभावभेदात्तत्कार्यभेदाभ्युपगमे स्वभाववादाश्रयणादे कान्तनियतिवादपरित्यागापत्तिरिति दर्शितम् । १२६ नियतेः स्वभावभेदो नियतेरवस्थावैचित्र्यमेव, तच्चावस्थावद्भिन्नं . नेति न खभाववादाश्रयणमित्याद्याशङ्कानां निराकरणम् । ६३ ३ १२७ स्वभावभेदोऽपि भेदकाभावेऽनुपपन्नः, भेदकभावे च केवलभेद कस्वभाववादप्रच्युतिः। १२८ स्वभावतो विश्वाभ्युपगमे स्वभावस्याविचित्रत्वाद्युगपद्विश्वोत्पत्ति प्रसङ्गः, न चैवमिति खभाववादोऽपि न युक्तिसङ्गतः । १२९ तत्तत्कालादिसापेक्षस्य स्वभावस्य तत्तत्कार्यजनकत्वाभ्युपगमे कालवादपरिग्रहात्स्वभाववादपरित्यागापत्तिः । १३० क्षणिकखभाववादप्रश्नो निराकृतः । १३१ कार्य खभावाद्भवतीत्यस्य कार्य निर्हेतुकमेवेतीत्यत्र पर्यवसानमित्याशङ्का प्रतिक्षिप्ता । ६५ २३ १३२ अत्र कार्य निर्हेतुकमिति वदतो व्याघाते 'न हेतुरस्तीति वदन् सहेतुकम्' इति पद्यसंवादो दर्शितः । १३३ अत्र पराभिप्राय आशङ्कय प्रतिक्षिप्तः । १३४ अन्यनिरपेक्षात्कालमात्रात्कस्यचिदनुत्पत्तेः कालैकान्त वादोऽप्ययुक्तः। १३५ कालस्य हेत्वन्तरापेक्षस्यैव कारणत्वमिति युक्तितो निष्टङ्कितम् । ६७ १३६ कालादयः सर्वे समुदायभावेन कारणं गर्भादेरिति न्यायवादि भिर्विज्ञेयमित्युपसंहृतम् । १३७ एकैकेन कारणेन किञ्चिदपि कार्य न दृश्यते, अतः 'सामग्री जनिकेति पद्यमव्यवहितपूर्वपद्यस्यैव दृढीकरणार्थम् । ६८ २ २८
SR No.022389
Book TitleShastra Vartta Samucchay Part 02
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy