SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमणिका अङ्काः विषयाः पत्रं पतिः यः पूर्वोऽवधिस्स स्वभावातिरिक्तोऽपि किन्न कारणमित्याशङ्काया निराकरणम् । . .. ५१ ८ १०१ घटस्य भवनखभावत्वे तद्दिन इव तत्पूर्वदिनेऽपि भवनं स्यादेवं तत्पूर्वदिनेऽपीत्येवमनादित्वे कादाचित्कत्वं न स्यादित्याशङ्का निराकृता। ५१ १२ १०२ उपादानात्मककारणखभावस्यवोपादेयात्मककार्यगतस्वभावरूपो पकार्यजनकस्योपादेयहेतुत्वम् , अन्यस्य तु प्रयोजकत्वं तत इन्धनात्पाको दण्डाद्धट इति व्यवहार इति । ५१ १८ १०३ सर्वे भावाः स्वस्वभावे व्यवस्थिताः कामचारपराङ्मुखास्सन्तः प्रवर्तन्ते निवर्तन्ते चेति । ५२ २ १०४ अश्वमाषस्य कङ्कुटकस्य कालादिभावेऽपि पाको न भवतीत्यतो मुद्गपक्तिरपि स्वभावमन्तरेण न भवतीति । १०५ अतत्स्वभावाद्भावेऽतिप्रसङ्गलक्षणबाधकात्स्वभावादेव कार्यभाव इति दृढीकरणम् । १०६ अतत्स्वभावत्वस्य जननप्रयोजकत्वमतिप्रसङ्गापादकं नेष्यते, किन्तु सामग्या एव तत्त्वमिष्यत इत्याशङ्कय तत्प्रतिविधानं स्वभाव वादिनो दर्शितम्। ५३ १५.. १०७ खभावहेतुकमेव जगदित्यत्र 'कः कण्टकानां प्रकरोति तैक्ष्ण्यम्' । इति स्वभाववादिपद्यमुल्लिखितम् । ॥ इति स्वभावैकान्तकारणतावादः॥ दति टहीकरणम। ॥ अथ एकान्तनियतिरूपकारणतावादः॥ १०८ सर्वे भावा यतो नियतिरूपेणैव भवन्तीति नियतिरूपानुवेधात् नियतिजा एवेति । १०९ नियतिजत्वस्यैव बाधाभावेन स्फुटीकरणम्। ११० अत्र ‘प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः' इति नियतिवादिपर्व .प्रमाणतया दर्शितम् । ५५ १८
SR No.022389
Book TitleShastra Vartta Samucchay Part 02
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy