SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ १५-११ विषयानुक्रमणिकाअङ्काः विषयाः पत्र-पती २८ अशरीरं वावसन्तमिति श्रुतिवचनं मुक्तौ सुखाभावसाधकमिति परमतस्यायुक्तत्वं ख्यापितम् । १४-१२ २९ सुखमात्यन्तिकं यत्रेति मुक्ती सुखविशेषप्रतिपादकवचनविरोध परिहारान्यथानुपपत्त्याऽपि मुक्तौ सुखविशेषोऽभ्युपेय इति। १४-२६ ३० सर्ववाद्यविप्रतिपत्तिविषयसर्वशास्त्रसमीचीनमर्यादालम्बनवार्ता विशेषप्ररूपकं दुःखं पापादिति पद्यं तद्विवरणं च । परिहारार्थ हिंसाऽनृतादिपञ्च-तत्त्वाश्रद्धान-क्रोधादिचतुष्टयानां सेवनार्थमुक्तविपरीतानां सङ्कलनयोपदेशस्तुरीयपञ्चमपद्याभ्याम् , तयोर्हरिभद्रसूरिव्याख्यानं च । १५-२१ ३२ उक्तपद्यद्वयव्याख्यानं न्यायविशारदस्य दर्शितम् । १६-३ ३३ तत्र सुखेच्छादुःखद्वेषवतामपि महामोहाद्धर्मेऽनिच्छाऽधर्मे चेच्छा भवतीत्यत्र धर्मस्य फलमिच्छन्तीति पद्यमुल्लिखितम् । १६-२५ अहिंसादिना क्रोधादीनां निवृत्तिरिति पातञ्जलानुसारिणामिष्टं दर्शितम् । १७-३ ३५ धर्महेत्वहिंसादिप्रसाधनानां साधुसेवादीनामुपदर्शकं षष्ठं पद्यं तद्व्याख्यानं च। ३६ उपदेशादिसाधुसेवाफलोपदर्शकं सप्तमं पद्यं तव्याख्यानं च। १७-२१ शुभभावादिमैत्रीफलोपदर्शकमष्टमपद्यम् , तद्व्याख्यानं च, यत्र शुभभावः पातञ्जलमते प्रशान्तवाहितासंज्ञकः । १८-८ तृष्णानिवृत्तिलक्षणात्मीयग्रहमोक्षफलोपदर्शकं नवमं पद्यं तद्वि वरणं च। ३९ उक्तगुणगणोपेतस्य स्थिराशयस्य शुद्धात्मनः सम्यग् धर्मसाधकत्व मित्युपदर्शकं दशमं पद्यं तद्व्याख्यानं च। अत्र यशोविजयोपाध्यायोन्नीतविचारो दर्शितः, तत्र ललितविस्तरायां हरिभद्रसूर्युक्तं तत्सिद्धयर्थं यतितव्यमादिकर्मणीत्याधुल्लिखितम् । १९-९ ४१ उक्तसम्यग्धर्मसाधकः कपिल-सौगता-ऽऽहतापदिष्टः कमेण १७-१० ३७ का १८-१० १९-२०
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy