SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्तासमुच्चयस्य अङ्काः ८-१२ ان کي س م م विषयाः पत्र-पती १४ विघ्न वंस-बिघ्नप्रागभावपरिपालन-समाप्तिप्रचयगमन-शिष्टाचारपरि पालनानां सर्वेषां विनिगमनाविरहेण मङ्गलफलत्वमिति मतमुपदशिंतम् । ७-१७ १५ एकोद्देशेन क्रियमाणादप्यनेकफलकात् कर्मण उद्देश्यानुद्देश्यादि फलसिद्धिरिति मतान्तरमुद्भावितम् ।। १६ समस्तस्य शास्त्रस्य मङ्गलत्वेऽपि प्रणामादिलक्षणमङ्गलस्य ग्रन्थादौ गुम्फनं शिष्याणां तस्यावश्यकर्त्तव्यत्ववुद्ध्यर्थमिति सिसमईत्यादिविशेषावश्यकभाष्यादुपदर्य मङ्गलस्य सफलत्वं निगमितम् । ८-१५ मङ्गलपद्ये प्रथमचरणेन देवनमनं द्वितीयादिचरणत्रिकेनानुबन्धचतुष्टयावगमनम् , अनुबन्धत्वलक्षणं च । ८-२३ १८ श्लोकाक्षरार्थो भाबितः प्रत्येकपदवाक्यार्थोपदर्शनेन । ८-२६ १९ यं श्रुत्वेति द्वितीयश्लोकोऽवतार्य व्याख्यातः । १०-११ २० तात्पर्यतोऽर्थावधारणस्य श्रवणरूपत्वे वेदान्तानामित्याद्यन्यदीयव. चनं संवादकमुपदर्शितम् । १०-१७ वर्गसुखसंभवेऽपि न मुक्तिसुखसंभव इति नैयायिकस्य प्रश्नः, तत्र पराभिमततत्संभवाशोन्मूलिता। २२ नित्यसुखव्यवस्थापनप्रवणं वेदान्तिमतमाशय निराकृतम् , तत्रै वात्मत्वसमनियतसुखत्वसामान्यं न सम्भवतीत्यधिगतये व्यक्तेरभेद इति कारिका दर्शिता । ११-१५ २३ सिद्धार्थकवेदवचनस्य प्रामाण्ये दुःखस्यापि सुखाभेदप्रसङ्गः, तस्या प्रामाण्ये न सुखस्यात्माभिन्नत्वमिति नित्यसुखाभावः । १२-१५ उक्तप्रश्नप्रतिविधानं जनानां, तत्र मुक्तौ सुखस्य व्यवस्थापनम् । १२-२४ २५ सुखवदुःखाभावस्यापि पुरुषार्थत्वं तेन मुक्तौ सुखाभावेऽपि दुःखा भावार्थितया प्रवृत्तिरिति नैयायिकाशङ्काया उन्मूलनम् । १२-२६ अवेद्यस्य दुःखाभावस्य न पुरुषार्थत्वमित्यत्र दुःखाभावोऽपि नावेद्य इति वचनसंवादो दर्शितः । १३-२६ २७ दुःखप्रागभावस्य पुरुषार्थत्वमाशङ्कय प्रतिक्षिप्तम् । १४-१ ११-५ २४ २६
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy