SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ स्याद्वादवाटिकाटीकासङ्कलितस्य शास्त्रवार्तासमुच्चयस्य विषयानुक्रमणिकाअङ्काः विषयाः पत्र-पती १ स्याद्वादवाटिकाया मङ्गलं, तत्र श्रीवीरस्य ध्यानं गुरोः श्रीनेमिसूरेनमस्करणं कर्तुनिर्देशश्च । १-१३ २ श्रीहरिभद्रसूरिविरचितं खोपज्ञटीकासमलङ्कृतं न्यायविशारदविवृ तमपि शास्त्रवार्तासमुच्चयाख्यशास्त्रं दुर्बोधं बालानामिति तद्बोधप्रवणोऽयं यत्नः सफलः । १-१७ ३ अस्यां टीकायां हारिभद्रवचनमुपाध्यायवचनं च सहायकं भवत्वित्यभिलाषया दृब्धायां मूलनद्धायां न वैफल्यम् । २-५ ४ पद्यद्वयेन स्याद्वादवाटिकायाः श्लेषतो गुणोत्कीर्तनम् । ५ मूलमङ्गलावतरणं, तत्र लोकोपकारचिकीर्षया कर्तव्ये शास्त्रवार्ता समुच्चये शिष्टाचारपरिपालनाय निर्विघ्नग्रन्थपरिसमाप्तये मङ्गलस्य कर्तव्यत्वमावश्यकम् , अनुबन्धचतुष्टयप्रतिपादनप्रत्यलत्वं च । २-१३ प्रणम्येतिपद्ये परमात्मनमस्करणलक्षणं मङ्गलम् , सफला शास्त्रवार्तासमुच्चयवचनप्रतिज्ञा च । २-२५ ७ मङ्गलं यावत्फलविशेषशून्यत्वेन निष्फलत्वतो ग्रन्थादौ नारम्भ नीयमिति पूर्वपक्षे मङ्गलस्य समाप्तिफलकत्वं प्राचामभिमतमपाकृतम् । २-२७ ८ तत्रैव मङ्गलस्य विघ्नध्वंस एव फलमिति विघ्नध्वंसफलकत्वेन मङ्गलस्य सफलत्वमिति नव्यानां मतं व्युदस्तम् । ४-२४ ९ विघ्नप्रागभाव एव मङ्गलफलमिति मतमपहस्तितम् । ५-२० १० शिष्टाचारपरिपालनं मङ्गलफलमिति मतस्यायुक्तत्वम् । ५-२० ११ उक्तप्रश्नप्रतिविधाने जैनमतेन मङ्गलस्य विघ्नध्वंसफलकत्वमुपपादितम् । ६-२० खाध्यायादेरपि मङ्गलत्वे देवसूरिवचनसंवादः । ६-२९ १३ दुरितनिवृत्त्यसाधारणकारणत्वलक्षणमङ्गलत्वेन मङ्गलस्य विघ्नध्वंसं प्रति न कारणत्वमिति शङ्काया निराकरणम् । २ ७-१
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy