________________
प्र०सा०
मा टा०
कन्लन्छन्डन्न्न्लन्छन्
भूतशिने भूतदयामयाय भूतार्थनिष्ठायमुहुर्नमंतम् ।
भूतेंद्रमाक्रांततुरंगराज वलिप्रदानेन सुखाकरोमि ॥१०४ ॥ ओं ह्रीं भूतेंद्राय इदं ..................... ... ... ..................
ध्येयं सतां मोहपिशाचशात्यै शांतैकनेतारमुपासितारम् ।
हेमांडकोदुग्मरदंडचंडं पिशाचशक्रं बलिना घिनोमि ॥ १०५॥ ओं ह्रीं पिशाचंद्राय इदं....................
किन्नराकिंपुरुषगरुडगंधर्वनिधिपनिशाटभूतापशाचैः। प्रतिपन्नशासनानां जिनशासन महिमभासनव्यसनानाम् ॥ १०६ ॥ ताभ्या द्वाभ्यां प्रियाभ्यामपहृतमनसां द्विद्विदेवीसहस्रप्रेमाार्दाक्षिभाजा पुरनिकरतताष्टांजनादिक्षितीनाम् नित्योत्पादादिभौमवजविनयसूजा लोकरक्षकदोष्णां
पूर्णापत्योत्सवानां युगपतिभिरसावस्तु पूर्णाहुतिर्वः ॥ १०७ ॥ " भूतेशिने" आदि तथा ओं ह्रीं बोलकर भूतेंद्रको अर्घ चढावे॥१०४॥ " ध्येयं सतां" इत्यादि तथा ओं ह्रीं कहकर पिशाचेंद्रको अर्घ चढावे ॥१०५॥ “किन्नर" इत्यादि दो श्लोक पढकर पूर्णाहुति दे ॥ १०६ ॥ १०७॥ इस प्रकार व्यंतरेंद्रका पूजन हुआ। “साई
जान्न्कन्सन्न