SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ प्र०सा० मा टा० कन्लन्छन्डन्न्न्लन्छन् भूतशिने भूतदयामयाय भूतार्थनिष्ठायमुहुर्नमंतम् । भूतेंद्रमाक्रांततुरंगराज वलिप्रदानेन सुखाकरोमि ॥१०४ ॥ ओं ह्रीं भूतेंद्राय इदं ..................... ... ... .................. ध्येयं सतां मोहपिशाचशात्यै शांतैकनेतारमुपासितारम् । हेमांडकोदुग्मरदंडचंडं पिशाचशक्रं बलिना घिनोमि ॥ १०५॥ ओं ह्रीं पिशाचंद्राय इदं.................... किन्नराकिंपुरुषगरुडगंधर्वनिधिपनिशाटभूतापशाचैः। प्रतिपन्नशासनानां जिनशासन महिमभासनव्यसनानाम् ॥ १०६ ॥ ताभ्या द्वाभ्यां प्रियाभ्यामपहृतमनसां द्विद्विदेवीसहस्रप्रेमाार्दाक्षिभाजा पुरनिकरतताष्टांजनादिक्षितीनाम् नित्योत्पादादिभौमवजविनयसूजा लोकरक्षकदोष्णां पूर्णापत्योत्सवानां युगपतिभिरसावस्तु पूर्णाहुतिर्वः ॥ १०७ ॥ " भूतेशिने" आदि तथा ओं ह्रीं बोलकर भूतेंद्रको अर्घ चढावे॥१०४॥ " ध्येयं सतां" इत्यादि तथा ओं ह्रीं कहकर पिशाचेंद्रको अर्घ चढावे ॥१०५॥ “किन्नर" इत्यादि दो श्लोक पढकर पूर्णाहुति दे ॥ १०६ ॥ १०७॥ इस प्रकार व्यंतरेंद्रका पूजन हुआ। “साई जान्न्कन्सन्न
SR No.022357
Book TitlePratishtha Saroddhar
Original Sutra AuthorN/A
AuthorAshadhar Pandit, Manharlal Pandit
PublisherJain Granth Uddharak Karyalay
Publication Year1918
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy