SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ मुमुक्षुशार्दूलमदूरमुक्ति श्रीप्रेयसी प्रश्रयतः श्रयंतम् ।। शार्दूलमारूढमयोग्रपिष्ट द्विष्टं महामहोरगेंद्रम् ॥ १० ॥ ओं ह्रीं महोरगेंद्राय इदं................................ गंधर्वदारकगीयमानशुभ्रोरुकीर्तिश्रितमहंदीशम् । प्रीणामि गंधर्वहरिं मराललीलागतिक्लिष्टमरालपत्र ॥ १०१॥ ओं ह्रीं गन्धर्वेन्द्राय इदं........................................ आरादवज्ञातनिधिव्रजाईदेवक्रमारब्धसशंकसेवम् । यक्षामि यक्षेद्रमधिष्ठिताहिपृष्टफणिश्लिष्टनिधीद्वदप्यम् ॥१०२॥ ओं ह्रीं यक्षेन्द्राय इदं.... आनंक्ष्यमाणं क्षपिताक्षरक्षः रक्षः परं पूरुषमाश्रिताय । श्रितोग्रहस्ताय हरिश्रिताय रक्षोधिराजाय बलिं ददामि ॥ १०३ ॥ ओं ह्रीं राक्षसेंद्राय इदं .......................................................... महोरगेद्रको अर्घ चढावे ॥ १०॥ “गंधर्व " इत्यादि तथा ओं ह्रीं बोलकर गंधर्वेन्द्रको है। अर्घ चढावे॥१०१॥"आराध्य" इत्यादि तथा ओं ह्रीं बोलकर यक्षंद्रको अर्घ ॥ १०२ ॥ “आनक्ष्य" इत्यादि तथा ओं ह्रीं कहकर राक्षसेंद्रको अर्घ चढावे ॥१०३ ॥
SR No.022357
Book TitlePratishtha Saroddhar
Original Sutra AuthorN/A
AuthorAshadhar Pandit, Manharlal Pandit
PublisherJain Granth Uddharak Karyalay
Publication Year1918
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy