SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ ......................... . ... ... .... . . . कन्कन्सन्मन्छन् द्वाभ्यां पूर्णाहुतिः । इति व्यंतरेन्द्रार्चनम् । साच्चैत्यग्रहांकरम्यनगरोत्तानार्धगोलाकृतिप्रव्यासांकमणीद्धमंडलकरवातामृतैः प्लावयन् । भूलोकं हरिवाहनः परिवृतो भोडुग्रहोपग्रह वृद्धैः कुंतकरश्वरस्थिरविधूपेतोथ सोमोऽच्यते ॥१०८॥ ओं ह्रीं सोमेंद्राय इदं.................... हित्वाधो दश योजनानि गगने तारा सदैकाध्वगा मार्गेनित्यनवैश्वरनिह करोति हां निशां यः स्थितिः । तप्तस्वर्णभलोहिताक्षपुरभृद्रिवः स सूर्यश्चरै लोकैरपरैः स्थिरैश्च रविभिः सत्राते, जिनम् ॥ १०९॥ ओं ह्रीं सूर्येद्राय इदं.................................... विंशत्येकयुतानि योजनशतान्येकादशादीश्वरं मुक्त्वा मामपि तच्छतानि विदशान्यष्टौ धिमानानि खे । चैत्य " इत्यादि तथा ओं ह्रीं कहकर सोमेंद्रको अर्ध चढावे ॥१०८॥ “हित्वाधो" इत्यादि तथा ओं ह्रीं बोलकर सूर्यद्रको अर्घ चढावे ॥१०९॥ “विंशत्येक" इत्यादि तथा ओं ह्रीं
SR No.022357
Book TitlePratishtha Saroddhar
Original Sutra AuthorN/A
AuthorAshadhar Pandit, Manharlal Pandit
PublisherJain Granth Uddharak Karyalay
Publication Year1918
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy