SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ सा० मा०टी० ॥६१। ओं ह्रीं सुपर्णकुमारेंद्राय इदं........................ सप्तासनसप्तगजादिसप्त सप्तेष्टथट्टोत्कटसप्तकाष्टम् । अ०३ द्वीपेंद्रमाम्यहपहेदंघ्रिनखेंदुलक्ष्मीकृतमौलिपीलुम् ॥ ८९ ॥ ओं ह्रीं द्वीपकुमारेंद्राय इदं.............................. जलेभयात्रो मकरादिचक्रव्याकीर्ण दिक्को वडिदंडचंडः । ईष्टां मदिष्टेरुदधीश्वरोईक्रमांशुरज्यन्मकरांकमूर्द्धा ॥ ५० ॥ ओं ह्रीं उदधिकुमारेंद्राय इदं........................................ सिंहाधिरूढं धृतधौतखङ्गं खड्गायधिष्ठातृसुरैः परीतम् । अर्हत्पदाधीकृतमौलिवज्रं संभावयामि स्तनितामरेंद्रम् ॥ ९१ ॥ ओं ह्रीं स्तनितकुमारेद्राय इदं.......... ............ वराहवाहं फरभादिदंडचंडं तडिदंडकरालहस्तम । छायाछलस्वस्तिका त्कृताईत्पादासनं विद्युदिनं धिनोमि ॥ ९२ ॥ ६ अर्घ चढावे ॥ ८८ ॥ “ सप्तासन " इत्यादि तथा ओं ह्रीं बोलकर द्वीपकुमारंद्रको अर्घ चढावे ॥ ८९ ॥ “जलेभपात्रो" इत्यादि तथा ओं ह्रीं बोलकर उदधिकुमारेंद्रको अर्घ चढावे | ॥ ९० ॥“ सिंहाधिरूढं" इत्यादि तथा ओं ह्रीं बोलकर स्तनितकुमारको अर्घ चढावे ॥९१॥ "वराहवाहं " इत्यादि तथा ओं ह्रीं बोलकर विद्युत्कुमारको अर्घ चढावे ॥ ९२॥ “दिसुं। ॥६ ॥
SR No.022357
Book TitlePratishtha Saroddhar
Original Sutra AuthorN/A
AuthorAshadhar Pandit, Manharlal Pandit
PublisherJain Granth Uddharak Karyalay
Publication Year1918
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy