SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ प्र०सा० अ०३ व्रतानि शीलानि च जातु योतर्वृत्त्याभनग्नो बहिरीहया वा। माटी० तद्भगिभ स्थापविशृंखलाना पीता च तृप्तिं पविशृंखलेस्मिन् ॥ ३९ ॥ ओं ह्रीं वज्रशेखले........................................ । ज्ञानोपयोग व्यदधादभीक्ष्णं यस्तं भजंतं श्रितपुष्पयानाम् । वज्रांकुशे त्वा सृणिपाणिमुद्यद्वीणारसा मंजु यजे जनाभाम् ॥ ४०॥ ओं ह्रीं वज्रांकुशे............... धर्मे रजद्धर्मफलेक्षणे च योजन्मभीस्तस्य मखे शिखिस्था । जांबूनदाभा धृतखड़कुंता जांबूनदे स्वीकुरु यज्ञभागम् ॥ ४१ ॥ ओं ह्रीं जांबूनदे......................................... । शक्त्यार्थिनां बोधनसंयमांग यस्त्यागमाधत्त तमानमंतीम् । कोकश्रितां वज्रसरोजहस्तां यजे सितां पूरुषदत्तिके त्वाम् ॥ ४२ ॥ ___ओं ह्रीं पुरुषदत्ते..................... इत्यादि बोलकर वज्रांकुशाको जलादि आठ द्रव्य चढावे ॥४०॥" धर्मे " इत्यादि तथा |"ओह्रीं" कहकर जांबूनदाको जलादि आठ द्रव्य चढावे ॥ ४१ ॥ "शक्त्यार्थिनां" इत्यादि ना॥ ५४॥ तथा "ओह्रीं” बोलकर पुरुषदत्ताको जलादि आठ द्रव्य चढावे ॥४२॥ " तपांसि " इत्यादि । । पुरुप५त...............................................।
SR No.022357
Book TitlePratishtha Saroddhar
Original Sutra AuthorN/A
AuthorAshadhar Pandit, Manharlal Pandit
PublisherJain Granth Uddharak Karyalay
Publication Year1918
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy