SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ तपांसि कष्टान्यनिगूढवीर्यश्वरन जगत्रैधमधश्चकार । यस्तन्नताच भज कालि भर्मप्रभा मृगस्था मुशलासिहता ॥ ४३ ॥ ओं ह्रीं कालि.... 1 चक्रे धिकसाधुषु यः समाधिं तं सेवमाना शरमाधिरूढा । श्यामाधनुः खङ्गफलास्त्रहस्ता बलिं महाकालि जुषस्व शांत्यै ॥ ४४ ॥ ओं ह्रीं महाकालि ..... 1 Ber ****** ME... तपस्विना संयमबाधवर्ज प्रतिबधतात्मवदापदो यः । गोधागता हेमरुगब्जहस्ता गौरि प्रमोदस्व तदर्चनांशैः ॥ ४५ ॥ ..... ... .... 1 तेने शिवश्रीसचिवाय योईत्, भक्ति स्थिरां क्षायिकदर्शनाय । चक्रासिभ्रत्कूर्मगनीलमूर्ते गृहाण गांधारि तदंधिगंधम् ॥ ४६ ॥ ............................... " तथा " ओं ह्रीं" बोलकर कालीको अर्घ चढावे ॥ ४३ ॥ “ चक्रेधिक ” इत्यादि तथा ओं ह्रीं बोलकर महाकालीको अर्घ चढावे ॥ ४४ ॥ " तपस्विना " इत्यादि तथा " ओं ह्रीं” बोलकर गौरीको अर्घ चढावे ॥४५॥ “ तेने" इत्यादि तथा "ओं ह्रीं" बोलकर गांधारीको अर्घ चढाव
SR No.022357
Book TitlePratishtha Saroddhar
Original Sutra AuthorN/A
AuthorAshadhar Pandit, Manharlal Pandit
PublisherJain Granth Uddharak Karyalay
Publication Year1918
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy