SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ मानवि देवि शिखंडिनि खंडिनि वैरौटि शुक्च्युतेऽच्युतिके। मानास मनस्विनि रते यशसि महामानसीदमुचितं वः ॥ ३६ ॥ आवाहनादिपुरस्सरं प्रत्येकपूजाप्रतिज्ञानीय पत्रेषु पुष्पाक्षतं क्षिपेत् । अथ प्रत्येकपूजा । विशोध्य यो चेष्टगुणैः सरागो दृष्टिं चिरागश्च परां प्रचक्रे । स कुंभशंखाब्जफलांबुजस्था-श्रिताय॑से रोहिणि रुक्मरुक्तम् ॥ ३७॥ ओं ह्रीं रोहिणि इदं गंधं पुष्पं धूपं दीपं चरुं बलिं स्वस्तिकं यज्ञभागं च यजामहे प्रतिगृ-12 शिवतां प्रतिगृह्यतां प्रतिगृह्यतामिति स्वाहा। हग्ज्ञानचारित्रतपस्सु सुरिपुरस्सरेष्वप्यकृतादरो यः। तद्भाक्तिकां त्वाश्वगतेलिनीलां प्रज्ञाप्तिकेामि सचक्रखनाम् ॥ ३८ ॥ ओं ह्रीं प्रज्ञप्ते इदं........................................................... स्वाहा । रोहिणीको जलादि अष्ट द्रव्य चढावे ॥ ३७॥ " हग्ज्ञान " इत्यादि और ओहीं इत्यादि बोलकर प्रज्ञप्तिको जलादि आठ द्रव्य चढावे ॥ ३८ ॥ “व्रतानि" इत्यादि तथा ओं ह्रीं बोलकर वज्रशृंखलाको जलादि आठ द्रव्य चढावे ॥३९॥ " ज्ञानोपयोगं " इत्यादि, “ओह्रीं"
SR No.022357
Book TitlePratishtha Saroddhar
Original Sutra AuthorN/A
AuthorAshadhar Pandit, Manharlal Pandit
PublisherJain Granth Uddharak Karyalay
Publication Year1918
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy